________________ Shri Mahavir Jain Aradhana Kendra www.kobatrm.org Acharya Shri Kailassagarsur Gyanmandir . . . // 9 // हस्तोपरि तादृशं वाम नैवेद्यनाच्छाद्य ॐ यं इति वायबीजं षोडशधा संजप्य वायुना तद्गतदोषान संशोप्य दक्षिणकरतले ॐ रं इत्यग्नि, प०ख०१ बीजं विचिंत्य तत्पृष्ठलग्नं वामकरतलं कृत्वा नैवेद्यं प्रदर्श्य ॐ रं इति वह्निबीजेन षोडशवारं संजप्य तदुत्पन्नाग्निना तद्दोषं दग्ध्वा वामकर तले ॐ वं इति अमृतबीजं विचिंत्य तत्पृष्ठलग्नं दक्षिणकरतलं कृत्वा नैवेद्यं प्रदर्खा // पुनः ॐ वं इति सुधाबीजं षोडशवारं जपित्वातरं० 5 तदुत्थामृतधारया प्लावितं विभाव्य मूलमंत्रण प्रोक्ष्य धेनुमुद्रां प्रदर्श्य मूलेनाष्टवाभिमंत्र्य गंधपुष्पान्यां संपूज्य / वामांगुष्ठेन नैवेद्यपात्रं स्पृष्टा दक्षिणकरेण जलं गृहीत्वा " सत्पात्रसिद्धं सुहविविविधानेकभक्षणम् // निवेदयामि देवेश सानुगाय गृहाण तत् // 1 // " मूलं पठित्वा ॐ भूर्भुवः स्वः सांगाय सपरिवारायामुकगणपतये नमः नैवेयं समर्पयामि इति जलमत्मृज्य अनामामूलयोरंगुष्ठयोगे नैवेद्यमुद्रा तां प्रदर्श येत् // इति नवेद्यम् // 24 // अथांतः पटम् ॥"ब्रह्मेशाद्यैः सरसमभितः सोपविष्टैः समंतासिजद्वालव्यजननिकरैर्वीज्यमानः सखीभिः॥नर्म क्रीडाप्रहसनपरान्पंक्तिभोक्तृनहसन्चै भुक्ते पात्रे कनकघटित षड्रसाश्रीगणेशः // 1 // शालीभक्तं मुपक्वं शिशिरकरसितं पायसापूपसूप / लां पेयं च चोप्यं सितममृतफलं द्वारिकायं सुखायम् // आज्यं प्राज्यं सभोज्यं नयनरुचिकरं राजिकैलामरीचस्वादीयः शाकरा. जीपारकरममृताहारजोपं जुषस्व // 2 // " इत्यंतःपटम् // 25 // "नमस्ते देवदेवेश सर्वतृतिकरं परम् / / अखंडानन्दसंपूर्ण गृहाण जल मुत्तमम् // " मूलं पठित्वा ॐ भूर्भुवः स्वः अमुकगणपतये नमः जलं समर्पयामि इति जलम् // 26 // पुनगंडूषार्थ जलं दत्त्वा मूलेन शुद्धाचमनं च दद्यात् // अथ तांबूलम् // "पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् // एलाचूर्णादिभिर्युक्तं तांबूलं प्रतिगृह्यताम् // // 1 // " मूलं पठित्वाॐ भूर्भुवःस्वः अमुकगणपतये नमः तांबूलं समर्पयामि // इति तांबूलम् // 27 // अथ फलम् // // 94 // For Private And Personal Use Only