________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsur Gyanmandir तरं०५ म० म०प्रदर्शयेत् // इति घंटास्थापनम् / ततः शंखात्सूर्यादिप्रादक्षिण्येन पायााचमनीयमधुपर्कमानार्थ पंचपात्राणि अशक्तश्चेना एकमेव पात्र पू.खं ? संस्थाप्य सामान्यविधिना पूजयेत्॥एवं पूजापात्राणि संपाद्य॥प्रयोगोक्ते यंत्र मूर्ती वा अन्युतारणपूर्वकं प्राणान् प्रतिष्ठापयेत् / अथ प्राणप्र। गतं. तिष्ठाप्रयोगः // आचम्य देशकालौ संकीर्त्यममामुकगणपतिदेवतानूतनयंत्रे (मूर्ती वा) प्राणप्रतिष्ठां करिष्ये॥इति संकल्प्य अस्य श्रीप्राणप्रल तिष्ठामंत्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः। ऋग्यजुःसामानि च्छंदांसि क्रियामयवपुःनागाख्या देवता / आँ बीजम्ाह्रीं शक्तिः। क्रौं कीलकमा अस्यां नूतनमंत्र(मूर्ती वा) प्राणप्रतिष्ठापने वितियोगः।इति जलं क्षिपेत्॥करणाछाया आहायरलँबशर्षसहमः सोहं अस्यामुकगणपतेः / / सपरिवारयंत्रस्य (प्रतिमाया वा) पाणा इह प्राणाः पुनः ॐ आँहींकायरलवशेषसहसः सोहँ अस्यामुकगणपतेः मपरिवारयंत्रस्य ( मृर्श) जीव इह स्थितः॥२॥ ॐ आँहींकायरलयशपसहसः सोहं अस्यामुक गणपतेः सपरिवारयंत्रस्य ( मूर्तर्वा ) मवेन्द्रियाणीह स्थितानि / // 3 // ॐ आँहींकोंय (लॅबसपहसः सोहं अस्यामुकगणपतेः सपरिवार यंत्रस्य (मूतर्वा)वाङ्मनस्त्वक्चक्षुः श्रोत्रजिह्वाघ्राणपाणिपादपायूप स्थानि इहैवागत्य मुखं चिरं तिष्ठंतु स्वाहा॥४॥ इति प्राणान् प्रतिष्ठाप्य संस्कारसिद्धये पंचदश प्रणवावृत्तीः रुत्वा / अनेनामुकगणपतेः सपरिवारयंत्रस्य ( मूर्तेर्वा ) गर्भाधानादिपंचदशसंस्कारान्संपादयामि इति वदेत् // एवं प्राणप्रतिष्ठाप्रयोगः // तद्यथा // अथावाहनम् / अक्षतानादाय “देवेश भक्तिसुलभ परिवारसमन्वित // यावत्त्वां पूजयिष्यामि तावद्देव इहावह // 1 // आगच्छ भगबन्देव स्थाने चात्र स्थितोभव॥यावत्पूजां करिष्यामि तावत्त्वं सन्निधौ भव // 2 // " मूलं पठित्वा ॐ भूर्भुवः सः अमुकगणपतिदेवतामावाहयामि // इत्यावा हनम् // 1 // तवेयं महिमामूर्तिस्तस्यां त्वं सर्वगः प्रभो // भक्तिस्नेहसमाकृष्टदीपवत्स्थापयाम्यहम् / / 1 // मूलं पठित्वा ॐ भूर्भुवः स्वः For Private And Personal Use Only