________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kalassagarsuri Gyanmandir MAN तत्र पात्रासादनं सर्वदेवोपयोगिपद्धतिमार्गेण सविस्तरं कृत्वा अशक्तश्चेत्साधारणं कुर्यात्॥त्र क्रमः॥ तत्रादौ गंधाक्षतादिपूजोपकरणानि स्वदक्षिणपार्थ संस्थाप्य जलार्थ बृहत्पात्रं व्यजनं छत्रादर्शचामराणि वामपार्च स्थापयित्वा कलशस्थापनं कुर्यात्॥अथ कलशस्थापन प्रयोगः।।स्ववामभागे त्रिकोणमंडलं कृत्वा जलेन प्रोक्ष्य त्रिकोणांतर्मायां विलिख्य॥ ॐ ह्रीं आधारशक्त्यै नमः इति संपूज्य ततो मूलेन | नमः इति त्रिपदाधारं प्रक्षाल्य त्रिकोणमध्ये संस्थाप्य तत्र सुदर्शनायास्त्राय फट् इति मंत्रण कलशं प्रक्षाल्य आधारोपरि हस्तव्येन संस्थाप्य रक्तवस्वमाल्यादिना भूपयित्वा मूलेन नमः इति जलेनापूर्य // ॐ भूर्भुवः स्वः वरुण इहागच्छ इह तिष्ठ // इति वरुगमावाह्य / स्वेष्टदेवं ध्यात्वा गंधपुष्पैः पूजयेत् इति कलशस्थापनम् / अथ शंखस्थापनप्रयोगः / / स्वदक्षिणे कलशोक्तविध्यनुमारेणाधारं संस्थायी ॐ मृदर्शनायास्त्राय फट् // इति शखं प्रक्षाल्य आधारोपरि संस्थाप्य मूलेन नमः इति जलेनापूर्य // प्रणवेन गंधादिभिः संपूज्याभि MOमंत्रयेत् // "ॐ शंखादौ चन्द्रदेवत्यं कुक्षौ वरुणदेवता / / पृष्टे प्रजापतिश्चैवमग्रे गंगा सरस्वती // 1 // त्रैलोक्ये यानि तीर्थानि वासुदे / Meal वस्य चाज्ञया / शंखे तिष्ठति विप्रेन्द्र तस्माच्छंखं प्रपूजयेत् / " इत्यभिमंत्र्य प्रार्थयेत // ॐ त्वं पुरा मागरोत्पन्नो विष्णुना विधृतः करे॥ निर्मितः सर्वदेवैश्च पांचजन्य नमोस्तुते // 2 // पांचजन्याय विद्महे पावमानाय धीमहि तन्नः शंखः प्रचोदयात् // " इति प्रार्थयित्वा शंखमुद्रां प्रदर्शयेत् / इति शंखस्थापनम् // अथ बंटास्थापनप्रयोगः // स्ववामभागे घंटा संस्थाप्य "आगमार्थं तु देवानां गमनार्थ तु / रक्षासाम्॥घंटानादं प्रकुर्वीत पश्चाट् घंटां प्रपूजयेत् // 3 // " ॐ भूर्भुवः स्वः गरुडाय नमः। आवाहयामि सर्वोपचारार्थ गंधाक्षतपुष्पाणि समर्पयामि नमस्करोमि। इत्यावाह्य / ॐ जगद्धंनिमंत्रमातः स्वाहा // इति मंत्रेण घंटास्थितगरुडं बंटां च मपूज्य // प्रणम्य गरुडमुद्रा For Private And Personal Use Only