________________ Shri Mah Jain Aradhana Kendra www.kobatm.org Acharya Shet Kailasagasun yanmandir भिजेत्तम्॥२॥इति ध्यायेत्। ततः पीठादी रचिते सर्वतोभद्रमंडले गणेशमंडले वा मंडूकादिपरतत्त्वांतपीठदेवताः पद्धतिमार्गेण संस्थाप्य ॐ में मंडूकादिपरतत्त्वातपीठदेवतात्यो नमः।इति संपूज्य नव पीठशक्तीः पूजयेत् ।तद्यथा / पूर्वादिक्रमेण ॐ तीबायै नमः। ॐ चालिन्यै नमः 2 / ॐ नंदायै नमः 3 ॐ भोगदायै नमः ४ॐ कामरूपिण्यै नमः ५ॐ उग्रायै नमः६ ॐ तेजोवत्यै नमः७ ॐ सत्यायै नमः८ मध्ये / ॐ विन्ननाशिन्यै नमः 9. इति पूजयेत् / ततः स्वर्णादिनिर्मितं यंत्र मूर्ति वा ताम्रपात्रे निधाय धृतेनाभ्यज्य नदुपरि दुग्धधारां जलधारां च / दत्त्वा स्वच्छवस्वेगाशोष्य / ॐ ह्रीं सर्वशक्तिकमलासनाय नमः // इति मंत्रग पुष्पाद्यासनं दत्त्वा पीठमध्ये संस्थाप्य प्रतिष्ठां च कृत्वा / मूलेन मूर्ति प्रकल्प्य पाद्यादिपप्पांतैरुप चारैः संपूज्य देवाज्ञां गृहीत्वा आवरणपूजां कुर्यात् / / तथा च / पुप्यांजलिमादाय // संविन्मयः परेश त्वं परामृतरसप्रिय / अनुज्ञां देहि नगप परिवारार्चनाय मे।। १॥"इति पठित्वा पुष्पांजलिं च दत्त्या पूजितस्तपितोऽस्तु इति / विदेत् / / इत्याज्ञां गृहीत्वा षट्कोणकेसरेषु आग्नेथ्यादिचतुर्पु दिक्षु च / दिक्षु ॐ वक्रतुंडैकदंष्ट्राय क्लीं ह्रीं श्रींग हृदयाय नमः // ॐ गणपते, शिरसे स्वाहा २॥ॐ वर वरद शिखायै वपटू ३॥ॐ सर्वजनं कवचाय हूँ ४॥ॐ मेवशमानय नेत्रश्याय वौषट् ५॥ॐ स्वाहा अस्वाय फ६ इति पडंगानि पूजयेत्॥ततः पुष्पांजलिमादाय मूलमुच्चार्य। ॐ अभीष्टसिद्धिं मे देहिशरणागतवत्सलोनल्या समर्पये तायं प्रथमावरणार्चनम् / / 1613॥"इति पठित्वा पुष्पांजलिं च दत्त्वा विशेषा_दिदं निक्षिप्य पूजितास्तर्पिताः संतु इति वदेत्॥इति प्रथमावरणम् // ततोटरले पज्यपूजक छ। योरंतराले प्राची तदनुसारेण अन्या दिशः प्रकल्प्य दक्षहस्ते तर्जन्यगुष्ठाभ्यां गंधाक्षतपु-याणि गृहीत्या प्राचीक्रमेण / / अष्टसु दिक्ष ॐ च वामायै नमः / वामाश्रीपादुकां पूजयामि तर्पयामि नमः / इति सर्वत्र 1 // ॐ ज्येष्ठाय नमः / ज्येष्ठात्रीपा० 2 // ॐ रौद्रयै नमः। For Private And Personal Use Only