________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kalassagarsuri Gyanmandir न्यां नमः // 6 // इति करन्यासः।। एवमेव हृदयादिषडंगन्यासं च कुर्य्यात् / / अन्यत् सर्व पूर्ववत् तथा च // द्वात्रिंशदक्षरो मंत्रो यजनं पूर्ववत्स्मृतम् // उच्छिष्टगजवक्रस्य मंत्रेवेषु न शोधयेत् // 3 // सिद्धादि चात्रमासादेः प्राधास्तेसिद्धिदा गुरोः // मनवोमी सदा गोप्या न प्रकाश्या यतः कुतः // परीक्षिताय शिष्याय प्रदेया निजसूनवे // 2 // इति / / अथ प्रस्तथैकत्रिंशदक्षरमंत्रभेदः॥ मंत्रो यथा // ॐ नमो हस्तिमुखाय लंबोदराय उच्छिष्टमहात्मने काँक्री ह्रीं घेवे उच्छिष्टाय स्वाहा // अस्य विधानम्॥ कटुनिबमूलस्य पर्वमानां गणेशप्रतिमां कृत्वा कृष्णाष्टमीमारण्यामावस्यापर्यंत पंचशतसंख्याकं जां प्रतिदिनं कुर्यात् // स्वयमुच्छिष्टमुखो भूत्वा / गणेशाग्रे स्थाल्यां रक्तचन्दनाक्षतपुष्पाणि धृत्वा समाय» स्वोच्छिष्टमुखेन जपः कर्तव्यः // एवं दिनमतकं कृत्वा ष्टमे दिवसे स्वयम् / च्छिष्टमुखो भूत्यैव पञ्चखायेन पंचशतं जुहुयात् // ततोजिलषितं ददाति महिमा जवति // 1 // अमिलपितबालाचित्रोपरि गणेशं / या संस्थाप्य प्रत्यहमष्टोत्तरशतं जपेत् दिनत्रयादाकर्षयति // 2 // तं गणेशं तत्काले संस्थाप्य सा पुनर्गच्छति पुनरानयनायाष्टोत्तरशतं जपेत यदि सा पुन याति तर्हि तं गणेशमुच्छिष्टमुखाये निधायाष्टोत्तरशतं जपेत् राजा वशी भवति॥३॥ तं गणेशं नद्यां नीत्वा प्रक्षाल्य / स्वमुखाद्वारचतुष्टयं प्रक्षाल्य तस्मात् पतितं किंचिदुदकं भांडे निःक्षिपेत् / तदुदकं ये पिवंति ते सर्वे वश्या भवंति // 4 // तं गणेशं / द्वारे तरुवरशाखायां निक्षिप्य संपूज्याष्टोत्तरशतं जपेत् गृहे ह्यखण्डितमन्नं भवति॥ 5 // तं गणेशं ताने रौप्ये वा निक्षिप्य कटिबंधनात / / स्त्रियो वश्या भवन्ति शत्रुगणः स्तंभी भवति // 6 // तं गणेशं करतले धृत्वा कनकपुष्पैरर्चयेत पश्चात् करेण करवाले धृते सति संग्रामे / राजयो भवति दशशतं जपति // 7 // तं गणेशमन्नोपरि संस्थाप्याष्टोत्तरशतं जपेत् उदरपूर्णार्थमन्नप्रानिर्भवति॥ 8 // तं गणेशं पाणी प्रक्षाल्य For Private And Personal Use Only