________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kalassagarsuri Gyanmandir सिंचामीत्यभिषकं कुर्यात् / ततो नानाविधैरन्नैदिजसत्तमान्भोजयित्वा तेत्यो दक्षिणां दत्त्वा न्यूनसम्पूर्णतां वाचयेत् / इति पंचांग कत्येन मंत्रः सिद्धो भवति / सिद्धे तु मंत्र मंत्री प्रयोगोक्तकार्याणि साधयेत् / इति शारदातिलकमंत्रमहोदधिप्रोक्तं तांत्रिकहवनादिविधानम अथ कुमारीपूजाप्रयोगः // (रुद्रयामले ) एकवर्षा भवेत्संध्या द्विवर्षा च सरस्वती // त्रिवर्षा च त्रिधा मूर्तिश्चतुर्वर्षा तु कालिका॥१॥ शुभगा पंचवर्षा तु षड्वर्षा च ह्युमा भवेत् / सप्तनिर्मालिनी प्रोक्ता ह्यष्टवर्षा च कुजिका // 2 // नवनिः कालसंदर्भा दशभिश्चापराजि ता॥ एकादशा तु रुद्राणी द्वादशाब्दा तु भैरवी // 3 त्रयोदशा महालक्ष्मीदिसना पीठनायिका // क्षेत्रज्ञा पंचदशभिः षोडशे चांबिका मलविद्यां समचार्य तदंते देवताभिधाम् / तदंत चाभिषिचामि नमांते चाभिषेचनम् // इत्युच्चार्य मृदाधि देशे चिंतयित्वा स्वमंत्रकम् / अभिषेक विसंख्याभिर्विधाय तदनन्तरम् // तत्र संचिन्तयेद्देवीं सांगावरणदेवताम् / क्षिपेत्तोयं यथासंख्यं गणान् सिंचेत्सकृत्सकृत् // 2 अभिषेकं समायबमभिषे कदशांशतः / ब्राह्मणान्देवताबुद्धया भोजयेत्साधकोत्तमः // तंत्रांतरे-विभवे सति यो मोहान कुर्यादिधिविस्तरम / न तत्फलमवाप्नोति देवद्रोही स उच्यते // बामणी सर्वकार्येषु जयाथै नृपवंशजाम् / लाभार्थे वेश्यवंशोत्यां सुतार्थे शुटवंशजाम् // दारुणे चांस्यजातीनां पूजयेद्विधिना नरः / वर्जयेत्सर्वकार्येषु दासीगभंसमुद्भवाम् / / (रुद्रयामले विशेषः) नटोकन्या हीनकन्यां तथा कापालिकन्यकाम् / रजकस्यापि कन्यां च तथा नापितकम्पकाम् // गोपालकन्यकां चैव ब्राह्मणस्यापि कन्यकाम् / शद्रकन्यां वैद्यकन्यां तथा वैश्यस्य कन्यकाम् // चान्डालकन्यकां वापि यत्र कुवाश्रमे स्थिताम् / मुहद्धगस्य कम्पांच समानीय प्रयत्नतः।। (योगिनीतंत्रे) यदि भाग्यवशाहेवि वैश्पकुलसमुद्भवा / कुमारी लभ्यते कांते सर्वस्वेनापि साधकः // यत्नतः पूजयतां तु स्वर्णरोप्यादिभिर्मुदा / त दा तस्य महासिद्धिजायते नात्र संशयः // तस्मात्तां पूजयेद्वानां सर्वजातिसमुद्भवाम् / जातिभेदो न कर्तव्यः कुमारी पूजनोशेषे / / जातिभेदान्मद्देशानि नरकात्र निवति / विचिकित्सापरी मंत्री ध्रुवं स पातकी भवेत् // एषा प्रशस्ता, कुमारी तु सर्वजातीयव पूज्या // 4 (कुन्जिकार्तबे) पंचवात्समारभ्य यावहा। दशवार्षिकी / कुमारी सा भवेहवि निजरूपप्रकाशिनी // पदांच्च समारभ्य यावच्च नववार्षिकी। ताबञ्चैव महेशानि साधकाभीष्टसिद्धये // अष्टवात्समारभ्य। यावत्रयोदशाब्दिकी। कुलजां तां विजानीयात्तत्र पूजां समाचरेत // दशवात्समारभ्य यावत्षोडशवार्षिकी। युवती तां विजानीयादेवतां तां विचिन्तयेत् // (विश्वसारतंत्र) अष्टयां तु सा कन्या भवेद्रगौरी वरानने / नववर्या रोहिणी सा दशवर्षा तु कन्यका // अत ऊर्य महामाया भवेत्सव रजस्वला // For Private And Personal Use Only