________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kalassagarsur Gyanmandir प्र : होमं कृत्वा देवतायाः पीठं पूजयेत् / ततो हुताशने इष्टदेवतामावाह्य अवाहनादिकां मुद्रां प्रदर्श वह्निरूपां तां देवतां संपूज्य ततो वह्निरूपा खं० 1 देवतां भावयन् देवस्य मुखे मूलमंत्रेण पंचविंशतिसंख्यया घृताहुतीर्तुत्वा वह्निदैवतयोरात्मना सहैक्यं विभाव्य मूलमंत्रेण नाडीसंधानार्थ सदे०प० मेकादशाहुतीराज्येन जुहुयात् / तत इष्टदेवताया आवरणदेवताभ्य एकैका घृताहुतीर्खत्वा पुनर्मूलमंत्रण दशधा घृतं जुहुयात् / इत्याज्यहोम तरं०४ कत्वा कल्पोक्तद्रव्येण जपदशांशं प्रयोगोक्तसंख्यं वा मूलमंत्रेण हुत्वा होमं समाप्य पूर्णाहुतिं दद्यात् / तत्र क्रमः / होमावशिष्टेनाज्येन मुचं पूरयित्वा तदने पुष्पं फलं निधाय तां सुवेणाच्छाद्य उत्थाय तयोमूल नाभौ कृत्वा मूलमंत्र वौषतं पठित्या ॐ इतः पूर्व प्राणबुद्धिदे हधर्माधिकारतो जायत्स्वमसुषुप्त्यवस्थासु मनसा बाचा हस्तान्यां पद्भ्यामुदरेण शिश्ना यत्स्मृतं यदुक्तं यत्कृतं तत्सर्वं ब्रह्मार्पणं भवतु स्वाहा मां मदीयं च सकलं हरये ते समर्पये।" ॐ तत्सदिति मंत्रण पूर्णाहुति दद्यात्॥ एवं पूर्णाहुतिं दत्त्वा संहारमुद्रया देवतां स्वात्मनि उद्यास्य / पुनर्व्याहृतिभिर्हत्वा अग्नेर्जिबादीनां पूर्ववत् एकैकाहुतिं दत्वा मेखलोपरि अद्भिः परिषिच्यात्मनि पावकं योजयित्वा भो भो बढे / महाशक्ते सर्वकर्मप्रसाधक // कातरेपि संप्राने सान्निध्यं कुरु सादरम् // 1 // इत्यग्नि संप्रार्थ्य विसृजेत् / इति होमं कृत्वा दक्षिणां च दत्त्वा बही पवित्रे निक्षिप्य प्रणीतांबु भवि क्षिप्त्वा सकुशान्परिधीनग्नौ क्षिपेत् / इति होमविधानम् // अथ तर्पणादिविधानम् // एवं होम समाप्य होमदशांशतो दुग्धमिश्रितजलेन मूलमंत्रांते ॐ अमुकदेवता तर्पयामि / इति तर्पणं कृत्वा तर्पणदशांशेन मूलमंत्रांत सुवर्णमयुते दद्यालक्षे दशसुवर्णकम् / दक्षिणा तु प्रदातव्या यथा होमे तथा जपे // 2 तंबांतरेपि-तीर्थतोयेन दुग्धेन सर्पिषा मधुनापि वा। गंधोदकेन वा कुर्यात्सर्वत्र साधकोत्तमः // 3 मूलांते नाम चोच्चार्य तर्पयामि ततः परम् / स्वाहांते तर्पयेन्मंत्री यथासंख्यं विधानतः // तर्पणं च प्रकुवात द्वितीयांत मथोचरन् / LANIL69 // For Private And Personal Use Only