________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsur Gyanmandir मै० म० भैरवम॥” इति संहारभैरवं ध्यात्वा ॐ भूभुत्वः स्वः महारभैरव एह्येह्यागच्छागच्छ गंधाधुपचारसहित एष माषभक्तबलिनमः / भैरवः प. खं•१ प्रीयताम् भैरवः मुप्रीतो वरदो भवतु।इति ईशानकोणप्रतिष्ठापूजनम्॥८॥ततः ईशानपूर्वयोर्मध्यदेशे गत्वा ईशानपूर्वमध्ये संसर्पराज चक्रहस्त सद०प० एह्येह्यागच्छागच्छ गंधाद्यपचारसहितमिमं क्षीरान्नबाल गृहगृह ममेप्सितं कुरुकुरु स्वाहा / इति बलिं दद्यात् / स्थापयाम्यंतरिक्षाय तरं० 4 पताकां सार्ववर्णिकाम् // कनकाकाररूपाय निराकाराय च ध्वजम् // " ब्रह्मणे सार्ववार्णिकां पताकां कनकरूपं ध्वजं च स्थापयामि / इति सार्ववर्णिकां पताकां कनकरूपं ध्वजं च पंचहस्तदंडे स्थापयेत् / तत्र देशे ॐ ब्रह्मन्निहागच्छागच्छ एप गंधायुपचारसहितक्षीरान्न / बलिनमः।ब्रह्मा प्रीयतां ब्रह्मा सुप्रीतो वरदो भवतु।इति बलिं दद्यात्। इतीशानपूर्वमध्यदेशप्रतिष्ठापूजनम्॥९॥ततः पश्चिमनैर्ऋत्ययोर्मध्ये ग वा "भमे त्वं सर्वलोकानामाधारः षड्सप्रदे॥ पंचवर्णपताकां च स्थापयामि ध्वज तथा॥"भूमिप्रीत्यर्थ पंचवर्णपताकां ध्वजं च स्थापयामि / / इति पंचवर्णपताकां ध्वजं च पंचवर्ण पंचहस्तदंडे उच्छ्येत / तत्रैव विष्णुप्रिये गजहंसवाहने अक्षसूत्रकमंडलुहस्ते ए पागच्छागच्छा गंधायुपचारसहितक्षीरान्नबलिं गृहगृह ममेप्सितं कुरुकुरु स्वाहा। इति बलिं दद्यात् / इति पश्चिमनैर्ऋत्यमध्यदेशप्रतिष्ठापूजनम्॥१०॥ ततो मंडपमध्यदेश गत्वा "आदित्या वसवो रुद्रा वषटकारः प्रजापतिः // ध्वजं चित्रपताकां च स्थापयामि हि भो मुराः॥" आदित्यादि देवताप्रीत्यर्थ ध्वज पताकां स्थापयामि / इति ध्वज चित्रपताकां च सर्वोच्चदंडे स्थापयेत / आदित्यादिदेवताः इहागच्छत अयं / गंधायुपचारसहितक्षीरान्नबलिनमः। आदित्यादिदेवताः प्रीयंताम् आदित्याया देवताः सुप्रीता वरदा भवंतु / इति बलि दत्त्वा प्रार्थयेत् / / "यज्ञभागभुजो देवाः सर्वकर्मफलप्रदाः // यज्ञं पातुमिहागत्य नमस्तेत्यो ममाद्य वै // " इति प्रार्थयेत् / इति डामरतंत्रादितंत्रे देवता For Private And Personal Use Only