________________ Acharya Shri Kasagarsur Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kabatirth.org छागच्छ गंधायुपचारसहितमाषभक्तबलिं गृह्णगृह ममेप्सितं कुरुकुरु स्वाहा / इति बलि दत्त्वा चिच्छन्त्यादिदेवताः पूजयेत् / तद्यथा। भैरवसमीपे ॐ चिच्छत्यै नमः / ॐ मायाशक्त्यै नमः। द्वारपार्थ - शंखनिधये नमः / द्वारपरतः ॐ पद्मनिधये नमः / ऊर्चे ॐ द्वारश्रियै नमः। अधो देहल्याम् // ॐ वास्तुपुरुषाय नमः / इति संपृज्य प्रणमेत् / इत्यत्तरदारप्रतिष्ठापजनम् // 7 // अर्थशान्यकोणे / गत्वा प्राणानायम्य कंकालि बृपत्तारूडे शूलमस्ते एढेह्यागच्छागच्छ इमं गंधायुपचारमहितक्षीरान्नबलिं गृहग्रह ममेष्मितं कुरुकुरु स्वाहा। इति बलिं दद्यात् “ईशानाय ध्वजं श्वेतं पताकां चैव वै तथा ॥स्थापयामि महेशाय वृषारूढाय शूलिने॥"ईशानप्रीत्यर्थं श्वेतपताकां च स्थापयामि इति श्वेतपताकां ध्वजं च पंचहस्तदंडे उच्छ्येत् तत्र ईशानाय नमः इति संपृज्य ॐ भूर्भवःस्व ईशानाय वृषारूढाय अयं गधाद्य पचारसहितक्षीरान्नमापनक्त बलिनमः। ईशानः प्रीयता ईशानः मुत्रीतो वरदो भवत्। इति बलिं दत्वा तत्राधिदेवताः पूजयेतातद्यथा उदङ्मख शरमंडले"उदङ्मखो मागधजो हरिस्थश्चात्रेयगोत्रःशरमंडलस्थः सखड्गचर्मापिगदाधरो ज्ञः स्वीशानभागे वरदः मुपीतः॥"इति बुधंध्यात्वा ॐ भूर्भुवः स्वः मागधदेशोद्भव आत्रेयसगोत्र बुध इहागच्छागच्छ इमं गंवायुपचारसहितक्षीरान्नबलिं गृहगृह ममेप्सितं कुरुकरु स्वाहा व इति बलिं दद्यात् तत्रैव "शूल डमरूकं चैत्र शंखचक्रे गदाधरम् // खड्गपात्रं च खट्वांगपाशांकुशधरं तथा // " इति ईशानं ध्यात्वा ईशान पोह्यागच्छागच्छ गंधाद्याचारसहितमिमं श्रीरामवलिं गृह्णयह ममेप्सितं कुरुकुरु स्वाहा इति बलिं दद्यात् तत्रैव दिगंबरं कुमारं च सिंहवा थे। हनभूषितम् ॥दंष्ट्राकरालवदनमष्टैश्वर्यमुखपदम्॥” इति दिगंबरकुमारं ध्यात्वा दिगंबरकुमार एलेह्यागच्छागच्छ गंधायुपचारनहितभिम क्षीरान्नबलिं गृहगह ममेप्सितं कुरुकुरु स्वाहा।इति बालं दद्यात्।ततः "धारयंत मदोन्मनं वडवानलभैरवम् ॥चंडिकाशक्तिसंयुक्तं बंदे संहार 17 For Private And Personal Use Only