________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsur Gyanmandir म. म तं कुरुकरु स्वाहा / इति बलिं दद्यात्। तत्र द्वारदक्षिणवामशाखयोः कलशद्वयं संस्थाप्य रत्नप्रक्षेपं कृत्वा द्वारस्थितकलशये ॐ वाण्यास नमः / ॐ वेण्यै नमः / इति संपूज्य कर्मनिष्ठौ तपोयुक्तौ ब्राह्मणी वेदपारगौ॥सरस्वतीसूक्तपाठार्थ द्वारे भवत ऋविजौ॥"अथर्ववेदऋत्वि सदे०प० तरं०४ जो उत्तरद्वारे शांतिसूक्तजपार्थत्वेनाऽहं वृणे। इति यज्ञसूत्रं बद्धा भो कलश एढेहि गंधाधुपचारसहितक्षीरान्नबलिं गृहगृह ममेप्सितं कर | कुरु स्वाहा इति बलिं दद्याता तत्रैव पुनर्दक्षिणांसे “बृहन्नेत्रोथर्ववेदोनुष्टुनो रुद्रदेवतः // वैशंपायन विप्रेन्द्र ऋत्विक वं मे मखे जव" PAIॐ भूर्भुवः स्वः वैशंपायन एह्येह्यागच्छागच्छ इमं गंधायपचारसहितक्षीरान्नबलिं गृहगृह ममप्मितं कुरुकुरु स्वाहा इति बलिं दद्यात् / तत उत्तरांसे "विकृतिः प्रकृतिर्यस्य विधाता विश्वकपको // स मे भवतु मुप्रीतो यज्ञविन्नं निवारय॥"इति ध्यात्वा ॐ भूर्भुवः स्वः विक धात्रे एह ह्यागच्छागच्छ इमं गंधायुपचारसहितज्ञीरानबलिं गृहगृह ममेप्सितं कुरु कुरु स्वाहा / इति बलिं दद्यात् / तत्र द्वारस्य पुनर्द। क्षिणांसे वेदीमध्ये चतुरबपीठे " सौम्येतिदीर्घ चतुरस्त्रपीठे रथेगिराः सौम्यमुखः सुपीतः // दंडाक्षमालांबुजपात्रहस्तः सिंध्याख्यदेशोथ वरदः मुजीवः॥"इति बृहस्पति ध्यात्या ॐ भुवः स्वः सिंधुदेशोद्भब अंगिरसगोत्र बृहस्पत आधदेवताप्रत्यधिदेवतासहित रोह्यागच्छाग च्छ गंधाद्यपचार सहितमिमं श्रीरानबलिं गृहग्रह ममेप्सितं कुरुकुरु स्वाहा / इति बलिं दद्यात् / तत्र द्वारतः दक्षिणनागे “शूलायुधं / चंडमत्तं शक्तिं चैव च पात्रकमात्रिनेत्रं वरदं शांत कुमारं च दिगंबरम्॥ इति शांतकुमारदिगंबरं ध्यात्वा ॐ भूर्भुवः स्वःशांतकुमारदिगं // 6 // घबर एह्येह्यागच्छागच्छ गंधाक्षतपुष्पधूपदीपसहितक्षीरान्नबलिं गृहगृह ममेप्सितं कुरुकुरु स्वाहा / इति बलिं दद्यात् / हारत उत्तरजागे / चामुंडाशक्तिसंयुक्त प्रेतवाहनभूषितम् / / रक्तवर्णधरं देवं वंदे नीषणभैरवम् // इति भैरवं ध्यात्वा ॐ भूर्भुवः स्वः भीषणभैरव रोह्याग / For Private And Personal Use Only