________________ Shri Mahavir Jain Aradhana Kendra www.kobatrm.org Acharya Shri Kalassagarsuri Gyanmandir लगंधायुपचारक्षीरान्नमहितमाषभक्तबलिनमः। वरुणः पीरतां वरुणः मुभीतो वरदो भवतु।इति बलिं दत्वा तत्राधिदेवताः पूजयेत् पश्चिमद्वारे वामांने ॐ कौवेरि श्वेताश्वरूटे पाशहस्ते पोह्यागन्टागच्छ गंधाक्षतपुष्पभूपदीपसहितक्षीरान्नबलिं गृह्णगृह नोणितं कुरुकुरु स्वाहा इति व बलिं दद्यात।तत्रद्वारदक्षिणांसे"ॐ मुसलं करवालं च खेटकं दधती हलम्॥ कर श्चतुर्भिर्वाराही ध्येया कालघनच्छविः॥” इति वाराही ध्यात्वाधा ही हूँ बाराहि एहो धागच्छागच्छ इमं क्षीरानमलिं गृहगृह ममेप्सितं कुरुकुरु स्वाहा इति बलिं दद्यात् / तत्र द्वारदेशे दक्षिणवामपार्श्वयोः कल शइयं संस्थाप्य रत्नप्रक्षेपं कृत्वा द्वारस्थितकलशये ॐ रेवाय नमः। ॐ ताप्यै नमः।इति संपूज्य पश्चिमद्वारे शांतिमृक्तजपार्थ सर्वविन्नानि वार था गार्थत्वामहं वृणे।इति यज्ञसूत्रं बवा भोकलश एयहि गंधाधुपचारसहित इमं क्षीरान्नबलिं गृहगृह्ण ममेष्मितं कुरुकुम्बाहा।इति बलिं दद्यात्। तत्रैव पुनर्दक्षिगांसे “सामवेदस्तु पिंगाक्षो जाग्रतः शक्रदेवतः।भारद्वाजस्तु विकेंद्र ऋत्विक्त्वं मे मखे भव॥” इति ध्यात्वा ॐ अर्भवःस्वः शक एह्येश्यागच्छागच्छ इमं गंधाधुपचारसहितक्षीरान्नबलिं गृहगृह ममेप्सितं कुरुकुरु स्वाहा।इति बलिं दद्यात तत उनसे वरुणो धवलो विष्णुः / पुरुषो निर्मलाननःपाशहस्तो महाभीमस्तस्मै नित्यं नमोनमः॥” इति वरुण ध्यात्वा भूर्भुवः स्वःवरुणए हागच्छागच्छइमं गंधाधुपचारस हित श्रीरानबलिं गृहगृह ममेप्सितं कुरुकुरु स्वाहा इति बलिं दद्यात् / तत्रद्वारस्य पुनर्दक्षिणभागे वेदीमध्ये चापाकारमंडले “चापासनो गृध मयः सुनीलःप्रत्यङ्मुखःकाश्यपजःप्रतीच्याम्॥समूलचापेषुवरप्रदश्च सौराष्ट्रदेशप्रभवश्च सौरिः॥"इति शनिश्चरं ध्यात्वा ॐ भूर्भुवः स्वः मौरा छ। देशोद्भव काश्यपगोत्रशेनश्वर अधिदेवताप्रत्यधिदेवतासहित एखैह्यागच्छागच्छ इमं गंधायुपचारसहितं शीरान्नबलिं गृहगृहममेप्सितं कुरु कुरु स्वाहा।इति बलिं दद्यातातत्र द्वारतः दक्षिणभागे खट्वांग मशलं चैव करवालं च पारकम्॥त्रिनेत्रं वरदं भीमं कुमारं च दिगंबरम्॥ For Private And Personal Use Only