________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsur Gyanmandir भभुवःस्यः निर्ऋतये कुभुददिग्गजसहिताय अयं गंधागुपचारसहितः श्रीरान्नयुक्तमाषभक्तबलिनमः।निर्वतिः प्रीयतां नितिः सुप्रीतो प० खं० 1 वरदो भवत् / इति बलिं दत्त्वा तत्राधिदेवताः पूजयेत् / तद्यथा / द्वारदक्षिणतो वेदीमध्ये शूर्पाकारमंडले "पैठीनसो बर्बरदेशजातः शूर्पासनः स दे०प० सिंहगमः सुधूम्रः॥ याम्याननो रक्षगणस्तु मह्यं वरप्रदः शूलसचर्मखड्गः॥” इति राहुं ध्यात्वा ॐ भूर्भुवः स्वः याम्यमुख राठिनापुरोद्भव र तरं० 14 पठीनसगोत्र राहो अधिदेवनाप्रत्यधिदेवतासहित सूर्पाकारपीठे एह्येह्यागच्छागच्छ इमं गंधायुपचारसहितक्षीरान्नबलिं गृहगृह ममेप्सितं करुकुरु स्वाहा इति बलिं दद्यात / तत्रैव "शंखचक्रधरं देवं पानपात्रं गदाधरम् ॥त्रिनेत्रं वरदं शांत कुमारं च दिगंबरम्॥"इति दिगंबर ध्यात्वा कुमार दिगंबर पोह्यागच्छागच्छ गंवायुपचारसहित एष बलिनमः। कुमारदिगंबरः प्रीयतां कुमारदिगंबरः सुप्रीतो वरदो भवतु।। इति बलिं दद्यात् / तत्रैव "वैष्णवीशक्तिसंयुक्तं गाडासनभषितम् // नीलवर्णधरं देवं वंदे श्रीक्रोधभैरवम् // " इति क्रोधभैरवं / / ध्यात्वा ॐ क्रोधभैरव अगं गंधाद्यपचारसहितक्षीरान्नयुक्तमाषभक्तालिनमः / भैरवः श्रीयतां भैरवः सुप्रीतो वरदो भवतु / इति बलि दद्यात् / इति निर्ऋतिकोणप्रतिष्ठापूजनम // 4 // ततः पश्चिमद्वारे गत्या " अनत्थं पश्चिमे भीमे तोरणं रत्नसन्निभम // रक्षार्थ चैव बध्नामि देवपूजाख्यकर्मणि॥” इत्यश्वत्थतोरणं बद्धा ॐ भूर्भुवः स्वः पश्चिमद्वारे भीमप्रीतये अयमश्वत्थतोरणचन्दनाक्षतपुष्प धूपदीपघृताक्तक्षीरान्नयुक्तमापभक्तबलिनमः / भीमः प्रीयतां भीमः सुप्रीतो वरदो भवतु / इति बलिं दद्यात् / तत्रैव दक्षिणवाम शाखयोः ध्वजपताका उच्छयामि स्थापयामि नमः। इति ध्वजपताकाः संस्थाप्य तत्र देशे "श्वेतवर्णपताकां च ध्वज पीतमयं तथा॥वरुणा थिय जलेशाय स्थापयामि शुभाय मे॥"ॐ भूर्भवः स्वः ध्वजपताकयोर्वरुण इहागच्छ प्रतिष्ठितो भव इति वरुणमाबाह्य ॐ भूर्भुवः स्वः अय // 62 // For Private And Personal Use Only