________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsuri Gyanmandir भूर्भुवः स्वः विधात्रे एह्येह्यागच्छागच्छ इमं गंधाधुपचारसहितं क्षीरान्नबलिं गृहगृह ममेप्सितं कुरुकुरु स्वाहा / इति बलिं दद्यात् तत्र द्वारस्य पुनर्दक्षिणभागे वेदीमध्ये त्रिकोणे व्यंगुलमंडले “याम्ये गदाशक्तिगदांश्च शृरो वरप्रदो याम्यमुखोतिरक्तः // कुजोऽस्त्यवंतीविषये। त्रिकोणे तस्मिन्भरद्वाजकुले प्रसूतः॥” इति दक्षिणामुखं कुजं ध्यात्वा ॐ भूर्भुवः स्वः अवतीसमुद्भव भारद्वाजगोत्र दक्षिणमुख भौम अधि। तदेवताप्रत्यधिदेवतासहित एह्येह्यागच्छागच्छ इमं गंधाधुपचारसहितं श्रीरान्नबलिं गृहगृह ममेप्मितं कुरुकुरु स्वाहा / इति बलिं दद्यात् / ततः द्वारतो दक्षिणभागे " धनुर्बाणधरं देवं खडगपात्रधरं तथा // त्रिनेत्रं वरदं शांत कुमारं च दिगंबरम् ॥"इति दिगंबरम ध्यात्वा ॐ भूर्भुवः स्वः एह्येह्यागच्छागच्छ इमं गंधाधुपचारसहितं शीरान्नबलिं गृह ममेप्सितं कुरुकुरु स्वाहा / इति बलिं दद्यात् / द्वारत उत्त रभागे"ॐ कौमारीशक्तिसंयुक्त शिखिवाहनभूषितम्॥गौरवर्णधरं देवं वंदे श्रीचंडभैरवम्॥"इति चण्डभैरवं ध्यात्या ॐ भूर्भुवःस्वः चंडभैरव / / एह्येह्यागच्छागच्छ इमं गंधाधुपचारसहितं श्रीरान्नबालं गृहगृह ममेप्सितं कुरुकुरु स्वाहा / इति बलिं दत्त्वा तत्रैव चिच्छक्त्यादि देवताः / / पूजयेत् तद्यथा। भैरवसमीपे ॐ चिच्छत्यै नमः।ॐ मायाशक्त्येनमः। द्वारपा ॐ शंखनिधये नमः। द्वारपुरतः ॐ मननिधये नमः।ऊर्चे ॐ श्रियै नमः। अधः देहल्याम् ॐ वास्तुपुरुषाय नमः। इति संपूज्य प्रणमेत् / इति दक्षिणद्वारप्रतिष्ठापूजनम्॥३॥ततनैर्ऋती दिशमागत्य / प्राणानायम्य ॐ रक्ताक्षि प्रेतारूढे खड्गहस्ते एह्येह्यागच्छागच्छ इमं गंधाधुपचारसहितं क्षीरानबलिं गृहगृह ममेप्सितं कुरुकुरु स्वाहा। // इति बलिं दत्त्वा "पताका निर्वतशिाय कृष्णनीलमयं ध्वजम्॥ स्थापयामि सदा रोगणाधीशाय चेव हि // " निर्कतिप्रीत्यर्थ कृष्णनी / लध्वजपताकाः स्थापयामि। इति कृष्णं ध्वजं नीलपताकां च पंचहस्तदंडे उच्छ्येत् तत्रैव ॐ नितये नमः / इति नितिं संपूज्य ॐ For Private And Personal Use Only