________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsur Gyanmandir भै० म० पघृताक्तक्षीरानयक्तमाषाक्तबलिनमः। विकटः प्रीयतां सुप्रीतो वरदो भवतु / इति बलिं दत्त्वा तत्रैव दक्षिणवामशाखयोः ध्वजपताके उच्छ्र पू० ख०१ यामि स्थापयामि नमः। इति ध्वजपताकाः संस्थाप्य तत्र देशे धम्रवर्णपताकां च कृष्णवर्णध्वजं तथा॥यमाय स्थापयामीति निहत्रे कर्मसा सन्दे०प० क्षिणे॥"ध्वजपताकयोर्यम इहागच्छ प्रतिष्ठितो भव इति यममावाह्य ॐ भूर्भुवःस्वः यमाय वामनदिग्गजसहिताय अयं गंधाधुपचारसहितक्षी रान्नयुक्तमापभक्तबलिनमः।यमः प्रीयतांयमः सुप्रीतो वरदो भवतु इति वालि दत्त्वा तत्राधिदेवताः पूजयेतातद्यथा दक्षिणद्वारसाचे ॐ कंकरालि महिषारूढे दंडहस्ते एहोहि इमं गंधाक्षतपुष्पधूपदीपसहितं क्षीरानबालि गृहग्रह ममेप्सितं कुरुकुरु स्वाहा / इति बलिं दद्यात् / तत्र | द्वारदक्षिणांमे ॐ अंकुश दंडखट्वांगौ पाशं च दधतीं करैः॥ध्येयां बंधकनकाशां कौमारी कामदायिनीम्॥इति कौमारी ध्यात्वा ॐ ह्रीं क्लीं कौल मारि एह्यागच्छागच्छ गंधायुपचारसहितमिनं श्रीरानबालि गृहगृह ममेप्सितं कुमकुरु स्वाहा इति बलिं दद्यात् / तत्र द्वारवामांसे ॐ ह्रीं श्री वैष्णवि एह्येह्यागच्छागच्छ गंधायुपचाग्महितमिमं श्रीरान्नबलिं गृहगृह ममेष्मितं कुमकुरु स्वाहा / इति बलिं दद्यात् तत्र द्वारे दक्षि णवामशाखयोः कलशद्वयं संस्थाप्य रत्नप्रक्षेप कृत्या द्वारस्थितकलशये ॐ गोदायै नमः। ॐ कृष्णायै नमः। इति संपूज्य / दक्षिणद्वारे / शांतिसूक्तजपार्थ सर्वविघ्ननिवारणार्थ त्वामह वृणे / इति यज्ञसूत्रं बद्धा भोकलश एढेहि गंधायुपचारसहितमिमं श्रीरान्नबलिं गृहगृह ममेप्सितं कुरुकुरु स्वाहा / इति बलिं दद्यात्। तत्रैव पुनर्दक्षिणांसे आवाहयाम्यहं धात्रे निधीनां पतये प्रभो॥इहागत्य ग्रह बलिं यज्ञविघ्नं Ansan व निवारय॥” इत्याबाह्य ॐ भूर्भुवः स्वः धात्रे एह्यह्यागच्छागच्छ इमं गंधाधुपचारसहितं श्रीरान्नवलिं गृहगृह ममप्सितं कुरुकुरु स्वाहा / इति बलिं दद्यात् / तत उत्तरांसे “विकतिः प्रकृतिर्यस्य विधाता विश्वकत्रभो॥स मे भवनु मुप्रीतो यज्ञविघ्नं निवारय॥"इति ध्यात्वा ॐ 163 For Private And Personal Use Only