________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsun Gyanmandir 'प्रणमेत् / इति पूर्वद्वारे तोरणध्वजपताकादिप्रतिष्ठापूजनम् // 1 // आग्नेयकोणे गत्या प्राणानायम्य ॐ उल्के अजारुढे शक्तिहस्ते प्रलेह्यागच्छागच्छ इमं गंशापचारसहितं क्षीरानवलिं गहगह मोप्सितं कुरुकुरु स्वाहा / इति बलिं दत्त्वा “पताकामनये रक्तां ध्वज का चैवाग्निसन्निभम्॥स्वाहायुक्ताय देवाय स्थापयामि हविर्भुजे॥"अग्निप्रीत्यर्थ रक्तध्वजपताकां च स्थापयामि / इति पताकां रक्तं ध्वजं च पंचहस्तदंडे उच्छ्येत तत्रैव ॐ अमये नमः इत्यभि संपूज्य ॐ भूभवः स्वः अग्नये पुंडरीकदिग्गजसहिताय अयं गंधाद्यपचारसहितः। क्षीरान्नयतमापभक्तबलिनमः। अभिः पीर तां अमिः सुप्रीतो वरदो भवतु इति बलिं दत्त्वा तत्राधिदेवताः पूजयेत् / तद्यथा / प्राङ्मुखच तुरस्रपीठे "अनादिपुरुषो रक्तः सर्वदेवमयो हि यः / भूमकेतृ रणाध्यक्षस्तस्मै नित्यं नमोनमः // " इति सोमं ध्यात्वा ॐ भर्भवः स्वः प्राइमखचतुरस्रपीठे यमुनातीरोद्भव आत्रेयगोत्र सोम अधिदेवताप्रत्यधिदेवतामहित एहोह्यागच्छागच्छ गंधाद्यपचारसहितं श्रीरान्नबलिं . ग्रहगृह ममेप्सितं कुरुकुरु स्वाहा इति कलिं दद्यात् / तत्रैव "ॐ परश्चायधधर्तारं खड्गपात्रधरं तथा // त्रिनेत्रं वरदं शांत कुमारं च / दिगंबरम् // " इति दिगंबरं ध्यात्वा कुमार दिगंबर पोह्यागच्छागच्छ गंधाधुपचारसहित एप बलिनमः कुमारदिगंबरः प्रीयताम् / / कुमार दिगंबरः सुप्रीतो वरदो भवतु / इति बलिं दद्यात् / ततः " माहेशी शक्तिसंयुक्तं वृपवाहनभूषितम् शुद्धस्फटिकसंकाशं / वंदेहं रुरुभैरवम॥” इति रुझभैरवं ध्यात्वा ॐ रुरुभैरवाय अयं गंधाद्यपचारसहितक्षीरान्नयुक्तमापभक्तवलिनमः। भैरवः प्रीयतां भैरवः / सुप्रीतो वरदो भवतु / इत्यग्निकोणप्रतिष्ठापूजनम् // 2 // ततः दक्षिणद्वारे गत्वा " औदुंबरं च विकटं याम्ये तोरणमुत्तमम् / रक्षार्थ चैव बनामि देवाजाख्यकर्मणि॥"इति सौदंबरपत्रतोरणं बद्धा ॐ भूर्भुवः स्वः दक्षिणद्वारे विकटप्रीतये अयमौदुंबरतोरणचंदनाक्षतपुष्पधूपदी। For Private And Personal Use Only