________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyanmandir www.kabalrm.org म. म. स्वाहा / इति बलिं दद्यात् / ततोत्तरांसे "विकृतिः प्रकृतिर्यस्य विधाता विश्वकृत्प्रभो // स मे भवतु मुप्रीतो यज्ञविनं निवारय // " इति पू०खं१ ध्यात्वा ॐ भूर्भुवः स्वः विधात्रे एह्यह्यागच्छागच्छ इमं गंधाधुपचारसहितं श्रीरान्नबलिं गृह्णगृह ममेप्सितं कुरुकुरु स्वाहा इति बलिंसदे०प० // 6 // दद्यात् / तत्र पुनद्वारस्य दक्षिणनागे “वेदीमध्ये ललितकमले कर्णिकायांतरस्थः सताश्वोर्कोऽरुणरुचिरवपुः सप्तरज्जुबिबाहुः॥गोत्रमऽस्मि तरं०४ न्बहुविधगुणः काश्यपाख्ये प्रसूतः कालिंगाख्याविषयजनितः प्राङ्मुखः पद्महस्तः॥” इति सूर्य ध्यात्वा ॐ भूर्भुवः स्वः सूर्य अधिदेवताक प्रत्यधिदेवतासहित ए ह्यागच्छागच्छ इमं गंधाधुपचारसहितं श्रीरान्नबलिं गृह्णगृह्ण ममेप्सितं कुरुकुरु स्वाहा इति बलिं दद्यात् / तत्र द्वारस्य वामभागे "प्राच्यां भृगुभोजकटे प्रजातः स भार्गवः पूर्वमुखः सिताभः ॥स पंचकोणे स रथाविरूटो दंडाक्षमालावरदांकपत्रः।। इति शुक्र ध्यात्या ॐ भूर्भुवः स्वः शुक्र अधिप्रत्यधिदेवतासहित एलेह्यागच्छागच्छ इमंगंधायपचारमहितं श्रीरानबलिं गृह्णगृह ममेप्सितं, कुरुकुरु स्वाहा इति बलिं दद्यात् / तत्र द्वारतः दक्षिणभागे / पानपात्रं च खङ्गं च अक्षमालां कमंडलुम्॥त्रिनेत्रं वरदं शांत कुमारं च दिगं बरंम्॥"इति दिगंबरं ध्यात्वा ॐ भूर्भुवः स्वः दिगंबर एह ह्यागच्छागच्छ इमं गंधाद्यपचारमहितं श्रीरान्नवालि ग्रहगृह ममेप्सितं कुरुकुरु जास्वाहा इति बलिं दद्यात् / दृरतः उत्तरभागे ॐ "ब्रह्माणीशक्तिसंयुनं हंसवाहनभूपितम् / श्वेतवर्णमहं वंदे असितांगं च भैरवम्॥"इत्यथि सितांगभैरवं ध्यात्वा ॐ भूर्भुवः स्वः असितागभैरव ए ह्यागच्छागच्छ इमं गंधायुपचारसहितं श्रीरान्नबलिं गृहगृह भमेप्सितं कुरुकुरु / अस्वाहा इति बलिं दत्वा चिच्छत्यादिदेवताः पूजयेत् / तद्यथा। भैरवसमीपे ॐ चिच्छत्यै नमः / ॐ मायाशक्त्यै नमः / द्वारपाचे ॐ शंखनिधये नमः / द्वारपतः ॐ पद्मनिधये नमः / ऊध ॐ श्रियै नमः / अधो देहल्याम् ॐ वास्तुपुरुषाय नमः / इति संपूज्य For Private And Personal Use Only