________________ Shri Mahavir Jain Aradhana Kendra www.kobatm.org Acharya Shri Kalassagarsu Gyanmandir मं०म० // 63 // इति दिगंबरं ध्यात्वा ॐ भूर्भुवः स्वः कुमार दिगंबरं एोह्यागच्छागच्छ इमं गंधाधुपचारसहितं श्रीरानबलिं गृहगृह ममेप्सितं कुरु कुरु पू० ख० 1 स्वाहा इति बलिं दद्यात् / उत्तरभागे " हेमवर्णधरं देवं तथा महिषवाहनम्॥वाराहीशक्तिसंयुक्तं वंदे उन्मनभैरवम् // " इति उन्मत्त भैरवं / ध्यात्वा ॐ भूर्भुवः स्वः उन्मनभैरव ए ह्यागच्छागच्छ इमं शीरान्नबलिं गृहगृह ममेप्सितं कुरुकुरु स्वाहा / इति बलिं दत्वा चिच्छ तरं०४ त्यादिदे बताः पूजयेत् / तद्यथा / भैरवसमीपे ॐ चिच्छक्त्यै नमः। ॐ मायाशत्त्यै नमः। द्वारपा ॐ शंखनिधये नमः। द्वारपुरतः ॐ जापानिधये नमः। ऊः ॐ श्रियै नमः। अधो देहल्याम ॐ वास्तुपुरुषाय नमः। इति संपूज्य प्रणमेत् / इति पश्चिमद्वारप्रतिष्ठापूजनम्॥ // 5 // ततः वायव्यकोणे गत्वा प्राणानायभ्य ॐ हं हरितमृगवाहिनि अंकुशहस्ते एह्येह्यागच्छागच्छ इमं गंधायुपचारसहितक्षीरान्नबलिं गृहगृह ममेप्सितं कुरुकुरु स्वाहा / इति बलिं दत्त्वा “पताकां वायवे श्वेतां ध्वज पीतं भयं तथा // स्थापयाम्पन च क्षुद्रप्राणादायं सदैव। हि॥" वायुप्रीत्यर्थ श्वेतपताकां पीतध्वजं च स्थापयामि।इति पताका श्वेतं पीतं ध्वजं च पंचहस्तदंडे उच्टयेतातत्रयः "वायुमाकाशगं चैव 5 पवनं वेगसदतिम॥आवाहयामि यज्ञेस्मिन्पूजेयं प्रतिगृह्यताम् // " इति वायुमावाह्य ॐ वायवे नमः / इति वायु संपूज्य / ॐ भूर्भवः स्वः वायवे अयं गंधाधुपचारमघृतक्षीरान्नसहितमापभक्तबलिनमः / वायुः प्रीयतां वायुः सुप्रीतो वरदो भवतु / इति बलिं दत्त्वा तत्राधि देवताः पूजयेत् / तद्यथा / वायुमुखध्वजाकारमंडले “ध्वजासनो जैमिनिगोत्रजातोतर्वेयधीशोऽथ विचित्रवर्णः॥ याम्यैर्वृतो वायदिगी। शखड्गचर्मा मुराचामशताह्यनेकः // " इति केतुं ध्यात्वा ॐ भूर्भुवः स्वः अंतर्वेदिसमुद्भव जैमिनिसगोत्र केतो अधिदेवताप्रत्यधि देवतासहित ए ह्यागच्छागच्छ इमं गंधायुपचारसहितघृतीरान्नमाषाक्तबलिनमः। केतुः प्रीयतां केतुः सुप्रीतो वरदो भवतु / इति बलि For Private And Personal Use Only