________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kalassagarsuri Gyanmandir 15 मापभक्तबलिनमः / मोमः प्रीयतां मोमः सुप्रीतो वरदो भवतु / इति वलिं दद्यात् // 15 // ततो निऋतिवरुणांतरालस्तंभसमीपे गत्वा / ॐ भूर्भुवः स्वः द्वादशस्तंभ करुण इहागच्छ प्रतिष्ठितो भब इत्याबाह्य तत्राधिदेवताः पूजयेत / ॐ वरुणप्रियाय वारुण्यै नमः। ॐ धबृहस्पत्यै नमः / इति मंपूज्य स्तंभशिरमि / ॐ नागमात्रे नमः / इति पूजयेत् / ततः तत्वायामीति शुनःशेप ऋषिः / त्रिष्टुप्छन्दः / वरुणो देवता / पूजने विनियोगः। इति जलं शिवा ॐ वरुणाय नमः / इति संपूज्य ॐ वरुणाय जलाधिपतये पाशहस्ताय / मकरवाहनसमधिरूढाय सांगाय माभरणाय मशक्तिकाय एष चन्दनाक्षतपुष्पधूपदीपदथ्योदनमापभक्तबलिनमः / वरुणः प्रीयतां वरुणः छ सुप्रीतो वरदो भवतु / इति वलिं दद्यात // 2 // ततः पश्चिमवायांतरालस्तंभसमीपे गत्या ॐ भर्भुवः स्वः त्रयोदशस्तंभे वसीम इहागच्छत प्रतिष्ठिता भवत इत्याबाह्य तत्राधिदेवताः पूजयेत् / ॐ भिध्यमृतायै नमः। विततायै नमः / विभूत्यै नमः / इति संपृज्य स्तंभशिरसि ॐ नागमात्रे नमः। इति पूजयेत् / ततो निवेशन इत्यग्निषिः / त्रिष्टुप्छंदः वसवो देवताः पूजने विनियोगः / / इति जलं क्षित्वा ॐ बन्यो नमः / इति संपूज्य ॐ वमुत्यः उत्कृष्टपराक्रमेन्यः अष्टमिड्यधिपतिभ्यः शरहस्तेन्यः सांगायः ही साभरणेत्यः सशक्तिीयः एप चंदनाक्षतपुष्पपदीपदथ्योदनयुक्तमापन बलिननः / वसवः प्रीयंतां बनवः सुप्रीता वरदा भवंत / प्राइति बलिं दद्यात् // 13 // ततो वायुकोणस्तंभसमीपे गत्वा ॐ भूर्भुवः स्वः चतुर्दशस्तंभे बलदेव इहागच्छ प्रतिष्ठितो अब इत्याबाह्य तत्राधिदेवताः पूजयेत् / ॐ तत्प्रियायै नमः / ॐ अदित्यै नमः / ॐ लधिन्यै नमः / ॐ सिनीवाल्यै नमः / इति संपूज्य स्तंभशिरसि ॐ नागमात्रे नमः। इति धूजयेत् / ततः वण्महानिति जमदनिषिः / वृहती छंदः / बलदेवो देवता / पूजने विनियोगः / / For Private And Personal Use Only