________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kalassagarsuri Gyanmandir M मं० म० नागराजः प्रीयतां नागराजः सुभीतो वरदो भवतु // 8 // ततः आभययाम्यातरालस्तंभममीप गत्वा ॐ भूर्भुवः स्वः नवमस्तंभे स्कंद पू. खं० 1 // 58 // इहागच्छ प्रतिष्ठितो भव / इत्यावाह्य तत्राधिदेवताः पूजयेत् / ॐ स्कंदपियायै नमः / ॐ पश्चिमसन्ध्याय नमः / इति संपूज्य स्तंभास दे०प. इहागच्छ भार शिरसि ॐ नागमात्रे नमः / इति पूजयेत् / ततः यदकंदेति भार्गव ऋषिः त्रिष्टुप्छन्दः / स्कदो देवता पूजने विनियोगः। इति जलं शिवा तरं. 4 ॐ स्कंदाय नमः / इति पूज्य ॐ स्कंदाय सेनाधिपतये शक्तिहस्ताय मयूरसेनासमधिरूढाय सांगाय साभरणाय सशक्तिकाय एप चंदना धक्षतपुष्पदध्यादनमापभक्तबलिनमः। स्कन्दः प्रीयतां स्कंदः सुप्रीतो वरदो भवतु / इति बलिं दद्यात्॥९॥ततो याम्यनन्यांतरालस्तम्भसमीपे विगत्वा ॐ भर्भुवः स्वः दशमस्तंभे बायो इहागच्छ प्रतिष्ठितो भव / इत्यावाह्य तत्राधिदेवताः पूजयेत् / ॐ वायुप्रियायै वायव्यै नमः / ॐ कौमार्थ्यं नमः / इति संपृज्य स्तंभशिरसि ॐ नागमात्रे नमः / इति पूजयेत् / ततः बायोयेत इति गृत्समद ऋषिः / गायत्रीछन्दः / वायु देवता / पूजने विनियोगः / इति जलं क्षिप्त्वा ॐ वायवे नमः / इति संपूज्य ॐ वायवे प्राणाधिपतये ध्वजहस्ताय मृगपृष्टिममधिरूढाय चासांगाय साभरणाय सशक्तिकाय एष चंदनाक्षतपुष्पधूपदीपदध्योदनमाषभक्तबलिनमः / वायुः प्रीयतां वायुः सुप्रीतो वरदो भवतु / इति बलिं दद्यात् // 10 // ततो नैर्ऋत्यकोणस्तंभसमीपे गत्वा ॐ भूर्भुवः स्वः एकादशस्तंभे सोम इहागच्छ प्रतिष्ठितो भव इत्याबाह्य तत्राधिदेवताः पूजयेत् / ॐ सोमप्रियायै सौम्यै नमः ॐ अमृतकलायै नमः। ॐ विजयायै नमः। इति संपूज्य स्तंभशिरसि ॐ नागमात्रे / नमः / इति पूजयेत् / ततः वयःसोमेति बंधुक्रषिः / गायत्री छन्दः / सोमो देवता पूजने विनियोगः / इति जलं क्षिप्त्वा ॐ सोमाय नमः। इति संपूज्य ॐ सोमाय नक्षत्राधिपतये गदाहस्ताय मृगवाहनाय सांगाय माभरणाय सशक्तिकाय एष चन्दनाक्षतपुष्पचपदीपटभ्योदन // 58 // For Private And Personal Use Only