________________ Shri Mahavir Jan Aradhana Kendra mabatm.org Acharya Shri Kalassagarsun Gyanmandir ॐ सिद्धयै नमः / ॐ बुद्धयै नमः / ॐ विघ्नहारिण्यै नमः / ॐ जयायै नमः / इति संपूज्य स्तंभशिरसि ॐ नागमात्रे नमः / इति पूजयेत् / गणानां वेति गृत्समद ऋषिः। गायत्री छंदः / गणपतिर्देवता / पूजने विनियोगः / इति जलं क्षिप्त्या ॐ गणपतये नमः। इति संपूज्य ॐ गणपतये अंकुशहस्ताय चतुर्दशविद्याप्रदायकाय विघ्नहराय मृषकसमधिरूढाय सांगाय साभरणाय सशक्तिकाय एप चंदनाक्षत पुष्पधूपदीपदध्योदनमाषाक्तबलिनमः / गणपतिः प्रीयतां गणपतिः मुप्रीतो वरदो भवतु // 6 // ततः पूर्वाग्नेयांतरा / लस्तंभसमीपे गत्वा ॐ भूर्भुवः स्वः सनमस्तंभे धर्मराज इहागच्छप्रतिष्ठितो भव इत्याबाह्य तत्राधिदेवताः संपूजयेत् / ॐ धर्मराइये नमः / ॐ प्राध्यायै नमः / ॐ अंजनाय नमः ॐ कृरायै नमः / इति संपूज्य / स्तंभाशिरसि ॐ नागमात्रे नमः / इति पूजयेत / ततः यमाय त्येति प्रजापतिक्रषिः / गायत्री छंदः / यमो देवता पूजने विनियोगः / इति जलं शिवा ॐ यमाय नमः / इति / संपूज्य ॐ धर्मराजाय प्रेताधिपतये दंडहस्ताय महिपस्कंधसमधिरूढाय सांगाय साभरणाय सशक्तिकाय एष चन्दनाक्षतपुष्पधूपदीपदध्यो दनमाषभक्तबलिनमः धर्मराजः श्रीयतां धर्मराजः सुपीतो बरदो भवतु / इति बलिं दद्यात् // 7 // ततः आमेयकोणस्तंभसमीपे गत्वा ॐ भर्भवः स्वः अष्टभस्तंभे नागराज इहागच्छ प्रतिष्ठितो भव इत्याबाह्य तत्राधिदेवताः पूजयेत / ॐ मध्यमसंध्यायै नमः / ॐ पग्निन्यै नमः / ॐ महापमिन्यै नमः / ॐ अंगनायै नमः / इति संपज्यास्तंभशिरमि ॐ नागमात्रे नमः इति पूजयेत् / ततः नमोस्तु सत्य इति / प्रजापतिऋषिः / अनुष्टुप्छन्दः। नागराजो देवता / पूजने विनियोगः। इति जलं शिवा ॐ नागराजेन्यो नमः / इति संपूज्य ॐ नागाथि पतये नागकन्यासमन्विताय धरापृष्टिसमधिरूढाय मागाय साभरणाय सशक्तिकाय एष चंदनाक्षतपुष्पभूपदीपदध्योदनमाषभन्बलिनमः For Private And Personal Use Only