________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsur Gyanmandir मं० म० इति जलं क्षिप्त्या ॐ बलदेवाय नमः / इति संपृज्य ॐ बलदेवाय रेवत्यविपतये लांगलहस्ताय रत्नांकितरथयुक्ताश्वसमधिरूढाय सांगाय पू० खं० 1 व साजरणाय सशक्तिकाय एप चंदनाक्षतपुष्पधूपदीपदध्योदनसहितमापातलिनमः। बलदेवः प्रीयतां बलदेवः सुप्रीतो वरदो भवतु / इति सदे०प० बलिं दद्यात // 14 // ततः वायव्योदीच्यांतरालस्तंभसमी गत्वा ॐ भूर्भुवः स्वः पंचदशस्तंभे बृहस्पते इहागच्छ प्रतिष्ठितो भव। तरं०४ इत्यावाह्य तत्राधिदेवताः पूजयेत् / ॐ पौर्णमास्यै नमः। ॐ साविश्यै नमः / इति संपूज्य स्तंभशिरसि ॐ नागमात्रे नमः इति पूज येत् / ततः बृहस्पत इति गृत्समद ऋषिः / त्रिदुम् छंदः। बृहस्पतिदेवता पूजन विनियोगः / इति जलं शिवा ॐ बृहस्पतये नमः इति / संपज्य ॐ बृहस्पतये सर्वदेवेंद्राधिपतये पुस्तकनुक्वहस्ताय हंसपृष्ठिसमधिरूढाय सांगाय साभरणाय सशक्तिकाय एष चंदनाक्षतपुष्पधूप दीपदध्योदनसहितमापभक्त बलिनमः बृहस्पतिः प्रीयतां बृहसतिः सुप्रीतो बरदो भवतु / इति बलिं दद्यात् // 15 // अथोदीच्यै शान्यांतरालस्तंभनमीपे गत्वा ॐ भूर्भुवः स्वः पोडशन्तंभ विश्वकर्मन्निहागच्छ प्रतिष्ठितो भव इत्याबाह्य तत्राधिदेवताः पूजयेत् / ॐ गाय चायन्यै नमः ॐ वास्तव्यै नमः / इति ॐ संपृज्य स्तंभशिरसि ॐ नागात्रे नमः। इति पूजयेत् / ततः विश्वकर्मन्हविषेति विश्वकर्मा भौवन ऋषिः / त्रिदुप् छंदः / विश्वकर्मा देवता पूजने विनियोगः / इति जलं शिवा ॐ विश्वकर्मणे नमः / इति संपूज्य Lalॐ विश्वकर्मणे विश्वाधिपतये दंडहस्ताय सांगाय साभरणाय मशक्तिकाय एष चंदनाक्षतपुष्पधूपदीपदथ्योदनसहितमाषभक्तवलिनमः / विश्वकर्मा श्रीयतां विश्वकर्मा सुप्रीतो वरदो भवतु इति बलिं दद्यात् // 16 // इति पोडशस्तंभप्रतिष्ठाप्रयोगः // अथ तोरण वजापताकाप्रतिष्ठापूजनम् // पूर्वद्वारे गया “सुदृढं तोरणं पूर्व न्ययो कांचनप्रभम् // रक्षार्थ चैव बनीयादेवजाव्यकर्मणि॥"इति / For Private And Personal Use Only