________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsur Gyanmandir म. मं // 56 // हितदीपपात्राण्यादाय गंधादिपात्रं जलपात्रं च गृहीत्वा मंडपादहिबलिदानं कुर्यात् / तत्र मंत्रः / हेरौद्रा रौद्रकर्माणो रौद्रस्थाननिवापू०खर सिनः // मातरोप्युग्ररूपाश्च गणाधिपतयश्च ये // 3 // भूचराः खेचराश्चैव तथा चैवांतरिक्षगाः // विनभूताश्च ये चान्ये दिग्विदिक्षु सन्दे०प० ममाश्रिताः। ते सर्वे प्रीतमनसः प्रतिग्रहंत्विमं बलिम् // 2 // इति मंत्रद्वयेन पूर्वादिचतुर्दिनु तत्र भूमौ कुशानास्तीर्य भूलबालि दद्यात् // ततः प्राग्द्वारे दक्षिणशाखायां ॐ देवेन्यो नमः गंधागुपचारसहितदीपदध्योदन एप मापभक्तबलिनमः इति सर्वत्र // 1 / / पाद्वारे वामशा खायाम् ॐ आदित्येन्यो नमः गंधाधु० // 2 // ततः याम्यद्वारे दक्षिणशाखायाम् ॐ वसुन्यो नमः गंधाधु० // 3 // याम्यद्वारे वामशा खायाम् ॐ मरुद्भयो नमः गंधाधु०॥४॥ततः पश्चिमद्वारे दक्षिणशाखायाम् ॐ अश्वियां देवान्यां नमः गंधाधु०॥५॥पश्चिमद्वारे वामशा खायाम् ॐ सुपगेन्यो नमः गंधाधुपचा० // 6 // तत उत्तरद्वारे दक्षिणशाखायाम् ॐ पन्नगेन्यो नमः गंधाधु०॥ 7 // उत्तरद्वारे वामशा। खायाम् ॐ ग्रहयो नमः गंधाधु०॥८॥इति क्षेत्रबलिं दत्त्वा पूर्ववदिग्देवीनां बलिदानं ग्रहाणां लोकपालानां दिक्पालानां च यथाक्रमेण एवमेव विधिना बलिं दद्यात् ।तत आचम्य प्राणानायम्य वास्तुपीठसमीपे गत्वा वास्तुमंडले वास्तु मूर्ति प्रतिष्ठाप्य संपूज्य तत्र यथोक्तबलिदान / कृत्वानंतरं साचार्यब्रह्मऋत्विक सपवित्रकरो यजमानःमपत्नीकः ब्रह्मादीनां प्रार्थनां कुर्यात् / तत्र मंत्रः। ॐ उत्तिष्ठंतु महाभागा अर्चिताः 5 प्रार्थिता मया॥द्ध्यर्थं कर्मणस्त्वस्य कुरुध्वं मंडपं शुभम् / / इति संप्रार्य कुशाक्षतजलमादाय देशकालौ संकीर्त्य श्रीअमुकदेवताप्रीत्यर्थम ___ 1 मंडपस्य चतुर्दिक्षु दद्याइतबलिं बदिः / बलिं गृहत्विमे देवा आदित्या वसवस्तथा।। मारुतश्चाश्विनौ देवाः सुपर्णाः पन्नगा ग्रहाः / बौद्धौ प्रागादि संपूज्य मम यज्ञसुखावहाः // याम्योत्तरविभागेषु चतुदोरैः पुथक्रपथक // For Private And Personal Use Only