________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kalassagarsuri Gyanmandir मकदेवतामहोत्सवसिद्धयर्थ षोडशस्तंभप्रतियां तोरणप्रतिष्ठां ध्वजपताकाप्रतिष्ठां च कत्या चतुर्दिक्षु दासालसहितकलशसुप्रतिष्ठा कत्या प्रति / 5 ठितदेवतानां पूजनं बलिदानं च करिष्ये / इति संकल्प्य मंडपप्रतिष्ठा समारभेत् // तत्रादौ षोडशस्तंभप्रतिष्ठापयोगः॥ऐशान्यस्तंभसमीपे गत्वा तत्र ॐ भूर्भुवःस्वःप्रथमस्तंभे ब्रमन्निहागच्छ प्रतिष्ठितो भव इति ब्रह्माणभावाह्य तत्राधिदेवताःपूजयेत् तद्यथा।ॐ सावित्र्यै नमः। ॐ वास्तुपुरु पाय नमः। ॐ ब्राह्मचैनमः। इति संपूज्य स्तंभशिरसि ॐ नागमात्रे नमः। इति पूजयेत् ततो ब्रह्मणस्पते त्वमस्येति गृत्समद ऋषिः त्रिष्टुपच्छंदः।। ब्रह्मा देवता पूजने विनियोगः।इति जलं क्षिप्त्वा ॐ ब्रह्मणे नमः। इति संपूज्य ॐ ब्रह्मणे वेदाधिपतये पद्महस्ताय हमासनममारूढाय मांगाय साभ रणाय सशक्तिकाय एप चंदनाक्षतपुष्पधृपदीपदध्योदनमाषभक्तवलिनमः। ब्रह्मा प्रीयतां ब्रह्मा सुप्रीतो बरदो भवतु इति कुशानास्तीय बलिं दद्यात्॥१॥आग्नेयस्तंजसमीपे गत्वा तत्र ॐ भूर्भुवः स्वः द्वितीयस्तंभे विष्णो इहागच्छ प्रतिष्ठितो भव इ याबाह्य तत्राधिदेवताः संपू | जयेत् / तद्यथा / ॐ लक्ष्म्यै नमः। ॐ आदित्यनंदायै नमः। ॐ वैष्णव्यै नमः। इति अंपूज्य स्तंभशिरशि ॐ नागभात्रे नमः। इति पूजयेत् / तत इदं विष्णुरिति मेशतिथिर्कषिः।गायत्री छंदः विष्णुदेवता / पूजने विनियोगः / इति जलं क्षिप्त्या ॐ विष्णवे नमः इति विष्णु संपूज्य ॐ विष्णवे यज्ञाधिपतये चकहस्ताय गरुडासनसमारूढाय सांगाय साभरणाय मशक्तिकाय एष चंदनाक्षतपुष्पधूपदीपदथ्योदनमापभक्त थे। बलिनमः / विष्णुःप्रीयताम् विष्णुः सुप्रीतो बरो भवतु / इति बलिं दद्यात् // 2 // तत नैर्ऋत्यस्तंभसमीपे गत्वा तत्र ॐ भूर्भुवः स्वः / / तृतीयस्तंभे रुद्र इहागच्छ प्रतिष्ठितो भव / इत्याबाह्य तत्राधिदेवताः संपूजयेत् / तद्यथा। ॐ गौर्यै नमः। ॐ शोभनायै नमः। ॐ माहेश्वयं For Private And Personal Use Only