________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kalassagarsuri Gyanmandir देकं कुर्यात् / तद्यथा पूर्वोक्तासने कर्मभूमावुपविश्य पूर्यास्त्रकारेण गणेशादीन नमस्कृत्य एं आत्मतत्त्वं शोधयामि नमः ह्रीं विद्या तत्त्वं शोधयामि स्वाहा 2 क्लीं शिवतत्त्वं शोधयामि स्वाहा 3 इति तत्वत्रयेगाचम्य मुलेन प्राणानायम्य देशकालौ संकीर्त्य अस्मिन पुण्याहे अमुकदेवतापीतये मया अमुककामनया बालगद्वारा लतजादशांशेन नियमाणामुकदेवतायागसिद्धये होममहं करिये ll इत्यक्षतोदकेन संकल्प्य तदंगभूतमादी गणेशपूजनं भूमिपूजनं पुण्याहवाचनं मातृकापूजनं बाह्मणप्रार्थनापूर्वकं करिष्ये / इति मंकन्य। ब्राह्मणं प्रार्थयेत् / तत्र मंत्रः / बामगाः संतु मे शस्ताः पापात्यांतु समाहिताः // देवानां चैत्र दातारखातारः सर्वदेहिनाम् // 3 // इति संप्रार्य ततः गणेशपूजनादि कमेग कुर्यात् / ततो देशकाली संकीय पारीसितकर्मगोंगभूतं मंडपशुदि कुंडशुद्धिं च करिये / इति संकल्प्य / ततः स्थापितकलशोदकमन्यपात्रे गृहीत्वा औदुम्बरशमी सहितजलेन भूमि त्रिधारं प्रोक्ष्य तेनोदकेन नडा बोध्या अपसर्पतु ते भूता ये भूता भुवि संस्थिताः॥ ये भूता विनकतारस्ते नश्यन्तु शिवाज्ञया॥ इति मंत्रग गौरसर्मपानःसर्वतो मंडपांतः विकिरत // ॐ मूलेनाखाय फट्' इत्यत्रमंत्रेण तालत्रयं दिवंधनं कृत्वा पंचगव्येन मंडपं प्रोक्ष्य कुंडं पार्थयत् / तत्र मंत्रः। हे कुंड तय निर्माण यथामति मया कृतम् // रुपया भव संपूर्ण कुरु सिद्धिं नमोस्तुते // 1 // इति श्रद्धांजलिपूर्वक संपार्थ ततः कृतांजलिः स्वस्तिन इति मंत्र पठेत् / ततः कुंडं गंधादिना संपूज्य कंडमेखलास्पिष्ट देवतांतचिंत्य संभाव्य कुंकुनाक्षतसिंदूरैः संज्य मंडपदेवताः पूजयेत् / मंडी ॐ रत्नमंडपाय नमः // 3 // दक्षिणशाखायाम् ॐ द्वारश्रियै नमः // 2 // वामशाखायाम् / ॐ गं गणपतये नमः // 3 // मंडपोपरि ॐ तत्त्वमंडपाय नमः // 4 // देहल्याम् ॐ वा तुपुरुषाय नमः // 5 // मंडपान्तः ॐ ब्रह्मणे नमः // 6 // इति संपूज्य दध्योदनमाषभक्तम For Private And Personal Use Only