________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsur Gyanmandir मं० म. पू० ख०१ स दे०प० तरं०४ नित्यहोमं वा कुर्यात् / / अथ मखोत्सवप्राः // यागभूमि संशोध्य पोडेशस्तंभसहितं मंडपं सवितानं चतुरे तोरणवेष्टितं कृत्वा दिव्यवस्वपट्टदुकूलादिभिर्दवतागारं श्रीगिरि कृत्या कदलीस्तंभविराजितं सुमनोहरं पुष्पमालोपशोभितं मंडपं विधाय तन्मध्ये होमानुसारतः कुंडं चतुरस्र प्रयोगोतं वा मेखलात्रययुतं योनिमहितं यथोन कुर्यात् / अथवा स्थंडिलं कुर्यात् / कुंडं ऐशान्यां चंडिकापीठं पूर्वे ग्रहपीठं आमेथ्यां मातृकापीठं नैर्ऋत्ये-वास्तुपीठं कुंडात्पश्चिमे-स्वस्तिवाचनवेदिकां च हस्तोच्चमानं सर्व कुर्यात् / ततो यजमानः सुनातः कलत्र पुत्रादियुतः शुचिः स्त्रियः वस्त्राभरणगंधपुष्परलं कृत्य गलितस्वादुजलेन कलशं संपूर्य तन्मुखे महाफलं प्रतिष्ठाप्य पाणियां गृहीत्वा - मंत्रवाद्यघोषणकर्ताऽभीष्टदेवतां ध्यात्वा यागभूमिमागत्य पश्चिमद्वारमंडपं प्रविशेत् / (अथ शान्तिकलशस्थापनम् ) कलशं कुंडात्पश्चिम तंदुलाष्टदलोपरि संस्थाप्य गंधादिभिः शांतिकलशं भपृज्य तत्र देवता विन्यसेत् / ॐ गं गणपतये नमः 1 ॐ दुं दुर्गायै नमः 2 ॐ सं सरस्वत्यै नमः 3 ॐ शं क्षेत्रपालाय नमः 4 ॐ वास्तुपुरुषाय नमः 5 एवं पंचदेवताः संपूज्य स्थिरासनं संभाव्य गणपतिपूजना) ऐशान्यादिचतुर्दिक्ष चतुरस्तद्वहिः पुनरैशान्पादिचतुर्दिनु चतुरः ऐशान प्राच्यांतराले एकः पूर्वाग्नयांतराले एकः आग्नेययाम्यांतराले एकः याम्यनैऋत्यं / च तराले एक: नैऋत्यवरुणांतराले एकः पश्चिमवायव्यांतराले एकः वाययोदीच्यांतराले एकः उत्तरेशान्यांतराले एकः एवं षोडशकदलीस्तभांस्थापयेत / ततः पूर्व न्यग्रोधपत्रतोरणं दक्षिणे औदुम्बरं पश्चिमे अश्वत्थपरतोरणम् उत्तरे प्लक्षपत्र तोरणं बनीयात् पूर्वद्धारदक्षिणवामशाखयोः धनुषाकारपताका रक्त Aध्वजं च अग्निकोणे तादृशं दक्षिणद्वारे धूम्रवर्णपताकाः कृष्णवर्णध्वजं च नैऋत्ये पताकां कृष्णां नीलध्वजं च पश्चिमद्वारे पताका श्वेतां पतिध्वजं च वायव्ये // 55 // मातादृशम् उत्तरे श्वेतवर्णपताका पाद्यभवध्वजं च ऐशान्ये पताका श्वेतां ध्वजं च ईशानपूर्वमध्ये पताका ध्वजं च सर्ववणिकां पश्चिमनैऋत्ययोर्मध्ये पताकां पंचवर्ण | MAN Kallध्वजं च मंडपमध्ये चिचरत्नाकारध्वज पताकां च स्थापयेत् ॥२ऐशान्ये चण्डिकापी ग्रहपीठं तु पूर्वतः // आग्नेयां मातृकापीठं हस्तमुच्चं समंततः। नैऋत्ये चिा वास्तुपीठं तु सधंयवयं विधिः // कुंडात्पश्चिमतः कार्या स्वस्तिवाचनदिका / यथोक्तोच्छ्रायविस्तारवेदिकानामयं क्रमः // For Private And Personal Use Only