________________ Shri Mahavirian Aradhana Kendra www.kobatrm.org Acharya Shri Kalassagarsuri Gyanmandir भक्तिरच्युतेस्तु सदा त्वयि // 6 // गतं पापं गतं दुःखं गतं दारिद्रयमेव च // आगता मुखसंपत्तिः पुण्याच्च तब दर्शनात // 7 // देवो दाता च भोक्ता च देवरूपमिदं जगत् // देवं जपति सर्वत्र यो देवः सोहमेव हि॥८॥ अमस्व देव देवेश अम्यते भुवनेश्वर॥तव पादांबजे / नित्यं निश्चला भक्तिरस्तु मे // 9 // इति कृतांजलिः प्रार्थयित्वा शंखमुद्धृत्य देवोपरि त्रामयित्वा--साधु वासाधु वा कर्म यद्यदाचरितं / मया // तत्सर्व काया देव गृहागाराधनं मम // 1 इत्युच्चरन् देवस्य दक्षिणहस्ते किंचिजलं दत्त्वा. प्राग्वध्य देवशिरसि दत्त्वा शंख यथास्थाने निवेश्य ततो गतसारनैवेद्यं देवस्योच्छिष्टं किंचिदुद्धृत्य तनहुच्छिष्टभोजिने विनिवेदयेत् / तद्यथा विष्णोरुच्छिष्टं विष्वक्सेनाय च शिवस्योच्छिष्टं चंडेश्वराय 2 सूर्यस्योच्छिष्टं चंडांशवे 3 गणेशोच्छिष्टं वक्रतुंडाय 4 शक्तरुच्छिष्टमुच्छिष्टचांडाल्यै इत्युच्छिष्टाधि . कारिणे ऐशान्यां दिशि दद्यात् / तच्छेषनवेद्य शिरसि धृत्वा नैवेयादिकं देवभक्तेषु विभज्य स्वयं भुक्त्वा विसर्जनं कुर्य्यात् / तथा च गच्छगच्छ परस्थाने स्वस्थाने परमेश्वर // पूजाराधनकाले च पुनरागमनाय च // इत्यक्षतानिक्षिप्य विसर्जनं कृत्वा देवं स्वहृदये ध] स्थापयेत् / तथा च तिष्ठतिष्ठ परस्थाने स्वस्थाने परमेश्वर // यत्र ब्रह्मादयो देवा सर्वे तिष्ठति मे हृदि // 1 // इति हृदयकमले हस्तं दत्वाला या देवं संस्थाप्य मानसोपचारैः संपूज्य स्वात्मानं देवरूपं भावयन् यथासुख विहरेत् / एवमेव विधिना जयं ममाप्य जपान्ते तत्तद्दशांशतो 1 नैवेद्यलक्षणम् / अर्वाग्विसर्जनाहव्यं नैवेद्यं सर्वमुच्यते / विसर्जिते जगत्राये निर्माल्यंभवति क्षणात // 2 नैवेद्यत्याज्यनिषेधः (आहिकतत्ये) तृषार्ताः / पशवो रुद्धाः कन्यका च रजस्वला / देवता च सनिर्माल्या हंति पुण्यं पुराकृतम् // (रुद्रयामले विशेषः) निवेदितं च यहव्यं भोक्तव्यं तद्विधानतः / तवचेगुज्यते / मोहाद्भोक्तुमायांति देवताः॥ For Private And Personal Use Only