________________ Shri Mahavir Jan Aradhana Kendra Acharya Shri Kalassagarsun Gyanmandir मलमंत्र जपेत् / नित्यमेव समानो जपः काव्यों न तु न्यूनाधिकः / ततो जपांते ॐ त्वं माले सर्वदेवानां प्रीतिदा शुभदा मम॥शुभं कुरुष्व पू. खं.? मे भद्रे यशो वीर्य च सर्वदा // तेन सत्येन सिद्धिं मे देहि मातर्नमोस्तु ते ॐ ह्रीं सिद्ध्यै नमः। इति मालां शिरशि निधाय गोमुखीरहस्ये सन्दे०प० स्थापयेत् नाशुचिः स्पर्शयेत् नान्यं दद्यात् अशुचिस्थाने न निधापयेत् स्वयोनिवत् गुनं कुर्य्यात्। ततः कवचस्तोत्रसहस्रनामादिकं पठित्वा तरं. 4 लपुनःमूलमंत्रोक्तऋष्यादिन्यासं हृदयादिपडंगन्यासं च कृत्वा पंचोपचारैः संपूज्य पुष्पांजलिं च दत्त्वा जपदेवापणं कुर्यात् / तथा च अघोंद केन चुलुकमादाय ॐ गुह्यातिगुह्यगोता त्वं गृहाणास्मृत्कृतं जपम् // सिद्धिर्भवतु मे देव त्वत्प्रसादात्त्वयि स्थितिः॥१॥ ॐ इतः पूर्व प्राण बुद्धिदेहधम्माधिकारतो जायत्स्वमसुषमितुर्यावस्थामु मनसा वाचा कर्मणा हस्तान्यां पयामुदरेण शिश्ना यत्स्मृतं यदुक्तं यत्कृतं तत्सर्व ब्रह्मा कापणं भवतु स्वाहा। मां मदीयं च सकलममुकदेवाय समर्पयामि नमः॥ ॐ तत्सदिति ब्रह्मार्पणं भवतु / इति देवदक्षिणकरे जलसमर्पणं कृत्वा कृतां जलिपूर्वकं क्षमापनं पठेत् / अथ समापनम् / आवाहनं न जानामि न जानामि विसर्जनम्॥पूजाभाग न जानामि त्वं गतिःपरमेश्वर।। १॥मंत्रहीनं / / क्रियाहीनं भनिहीनं सुरेश्वर // यत्पृजितं मया देव परिपूर्ण तदस्तु मे // 2 // यदक्षरपदावष्टं मात्राहीनं च यद्भवेत् // तत्सर्व क्षम्यता देव प्रसीद परमेश्वर // 3 // कर्मणा मनसा वाचा त्वत्तो नान्या गतिर्मम // अंतश्वरसि भूतानामि इष्टस्त्वं परमेश्वर ॥४॥अन्यथा / शरणं नास्ति त्वमेव शरण मम // तस्मात्कारुण्यभावेन क्षमस्व परमेश्वर // 5 // मातृयोनिसहस्रेषु सहस्रेषु व्रजाम्यहम् // तेषु चेष्वचला / 1 जपस्थानाचनस्थानं मालापुस्तकदर्शनम् / स्वभक्तेषु महेशानेि दर्शन नैव कारयेत् // 2 यथाशक्ति जपित्वा तं भवेण विनिवेदयेत् / क्षिपन्नस्य पानीयं व देवतादक्षिणे करे // For Private And Personal Use Only