________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsuri Gyanmandir मालायाः संस्काराः॥ तत्रादौ कुशोदकसहितैः पंचगव्यैर्मालां प्रक्षाल्य अश्वत्थपत्रनवकरचिते कमले स्थापयित्वा ॐ ह्रीं अँऑइईउँऊँ 2 लँलाओंऑअः कखगघुइँच/जॅझेटटॉणतेदनफबममयरलवशषसहलँा इत्येतानि मातृकाक्षराणि मूलमंत्रं च मालायां विन्यस्य पुनः पंचगव्येन प्रोक्ष्य ॐ सद्योजातं प्रपद्यामि सद्योजाताय वै नमोनमः॥ भवेभवे नातिभवेभवस्व मां भवोद्भवाय नमः॥३॥ इति मंत्रेण शीतजलेन प्रक्षालयेत् / पुनः ॐ वामदेवाय नमो ज्येष्ठाय नमःश्रेष्ठाय नमो रुद्राय नमःकालाय नमः कलविकरणाय नमो बलविकरणाय नमः इति मंत्रण चन्दनागुरुकर्पूरादिसुगंधद्रव्यैर्धर्षयेत् // 2 // अघोरेग्योथ घोरेश्यो घोरघोरतरायः // सर्वायः सर्वसायो नमस्ते अस्तु / रुद्ररूपेन्यः // इति मंत्रेण तां श्पयेत् ॥३॥ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि। तन्नो रुद्रः प्रचोदयात् // इति मंत्रेण मालायाश्चंदनं / / लेपयेत् // 4 ॥ॐ ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् // ब्रह्माधिपतिब्रह्मणोधिपतिब्रह्मा शिवो मे अस्तु सदाशिवोम् // इति मंत्रण मेरुसहितं प्रत्येकमणिं सकत्सकदाभिमंत्रयेत् // 5 // ततः अस्या मालायाः इति शब्दं संयोज्य पूर्ववत् प्राणप्रतिष्ठामंत्रप्रयोगेण मालायाः प्राणप्रतिष्ठां कृत्वा ध्यायेत् // ॐ ह्रीं मालेमाले महामाये सर्वशक्तिस्वरूपिणि // चतुर्वर्गस्त्वयिन्यस्तस्तस्मान्मे सिद्धिदा भव // 1 // इति मालाः संप्रार्य ॐ अविघ्नं कुरु माले त्वं सर्वकार्येषु सर्वदा // इति मंत्रेण दक्षिणहस्ते मालामादाय हृदये धारयन् स्वेष्टदेवतां ध्यात्वा | मध्यमांगुलिमध्यपर्वणि संस्थाप्य ज्येष्ठाग्रेग चामयित्वा एकाग्रचित्तो मंत्रार्थ स्मरन् प्रातःकालमारण्य मध्यंदिनं यावत् यथाशक्ति १भप्रातष्ठितमालाभिम्म जपति यो नरः / सर्व तद्विफलं विद्यात कुद्धा भवति देवता // For Private And Personal Use Only