________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kalassagarsun Gyanmandir 52 // तरं०१ संस्थाप्य तन्मध्ये पसोपेतं विविधप्रकारं वा नैवेद्यं निक्षय ॐ ह्रीं नमः इसी मंत्रेग अय॑जलेन संप्रोक्ष्य मूलेन संवीक्ष्य अधोमुखदक्षिण होपरि तादृशं वामं निधाय नैवेद्यनाच्छाय (ॐ यं) शीवायुवजिन षोडशधा संजप्य वायना तद्गतदोषान् संशोप्य दक्षिणकरत सन्दे०प० ले तत्पृष्ठलग्ने वामकरतलं कृत्वा नैवेयं प्रदय-( ॐ Rs ) इति वह्निबीजेन पोडशवारं संजप्य तदुत्पन्नामिना तद्दोषं दग्ध्वा / वामकरतले (ॐ वे ) इत्यमृतबीजं विचिंत्य तत्पृष्ठलग्नं दक्षिणकातलं कृत्वा नैवेद्यं प्रदी-(ॐ ब) इति मुधाबीजं पोडशवारं संजप्य तदुत्थामृतधारया प्लावितं विभाव्य मूलेन प्रोश्य धेनुमुद्रां प्रदर्य मूलेनाष्टधाभिमंत्र्य गंधपुष्पान्यां मंपूज्य देवस्योद्गतं तेजः स्मृत्वा वामां गुष्ठेन नैवेद्यपानं स्पृष्ट्वा दक्षिणकरेण जलं गृहीत्वा / / ॐ सत्तात्रसिद्धं मुहविविधानेनैकभक्षणम् // निवेदयामि देवेश सानुगाय गृहाण तत्॥ // // मूलं पठित्वा ॐ भूर्भुवः स्वः सांगाय सपरिवाराय अमुकदेवाय नमः नैवेद्यं समर्पयामि / इति भूतले देवदक्षिणे जलं क्षिप्त्वा / वामहस्तेन अनामामूलयोरंगुष्ठयोगे यासमुद्रां तां प्रदर्य देवं भुक्तवतं विभाव्य जलं दद्यात् // इति नैवेद्यम् // 30 // नमस्ते देवदेवेश सर्वतृतिकरं वरम् // परमानन्दपूर्ण त्वं गृहाग जलमुनमम् // मूलं पठित्वा ॐ भूर्भुवः स्वः सांगाय सपरिवाराय अमुकदेवाय नमः जलं समर्पयामि। इति मंत्रण स्वर्णादिपात्रस्थं कर्पूगदिमुवासि जलं निवेद्य देवेन तज्जलं पाशितमिति भावयन् अंतःपटं दद्यात् // 31 // अथ अंतःपटम् // ब्रह्मेशाद्यैः परित उरुभिः मृपविटैः समेतैर्लम्या शिंजलयकरया सादरं वीज्यमानः // नर्मक्रीडाप्रहसनपरान्पंक्ति / // 52 // भोक्तृन हमन्स भुंक्ते पात्रे कनकघटिते षड्मान देवदेवः // 3 // शालीभक्तं सुपक्कं शिशिरकरसितं पायसापृपयूपं लेा पेयं च चोष्यंत सितममृतफलं परिकायं मुखाद्यम् // आज्यं प्राज्यं सभोज्यं नयनरुचिकर राजिकैलामरीचस्वादीयः शाकराजीपारकरममृताहारजोप MON For Private And Personal Use Only