________________ Shri Mahavir Jain Aradhana Kendra mame.kabatm.org Acharya Shri Kalassagarsun Gyanmandir यित्वा देवाच्या प्रयोगोक्तामावरणपूजां कुर्यात / तत्र क्रमः / पुजांजलिमादाय संविन्मयः परो देवः परामृतरसप्रियः। अनुज्ञां देहि मे देव परिवाराचनाय च // 1 // इति पठित्वा पुष्पांजलिं देवोपरि दत्त्वा पूजितास्तपिताः भतु इति वदेत् // इत्याज्ञा गृहीत्वा पृज्यपूजकयोरत सारालं प्राची तदनुमारण अन्या दिशः प्रकल्प्य प्राचीक्रमण प्रयोगोतावर गपूजां कुर्यात तत्र क्रमः। श्रीपदं पूर्वमुच्चार्य पादुकापदमुद्धरेत॥ | पूजयामि नमः पश्चात पूजयेदंगेदवताः। इत्युच्चरन आश्रणदेवताः पूजयेत् // तत्सर्व तनत्प्रयोगे ज्ञेयम् // अथ धृपादिपूजनम्॥फडिति धूप पात्रं संपोक्ष्य नमः इति गंधपुष्पान्यां संपूज्य पुरतो निधाय (1) इति वह्निवोजेन परि अग्निं संस्थाप्य तदपार मूलेन दशांग दत्वा घंटा / बादयन् / बनस्पतिरसोद्भुतो गंधात्यो गंध उनमः // आश्रेयः सर्वदेवानां धूपोयं प्रतिगृह्यताम् // 1 // मूलं पठित्या ॐ भूर्भवः स्वः सांगाय या सपरिवाराय अमुकदेवाय नमः धूपं समर्पयामि / इति पठित्वा देवस्य वामभागे धूपपात्रं संस्थाप्य तर्जनीमूलयोरंगुष्ठयोगो धृपमुद्रा तां प्रद पर्शियत् / इति धूपम् // 28 // ततो दीपपात्रं गोघृतेनापूर्य मंत्रोक्षरततानीनिःक्षिप्य प्रगवेन प्रज्वाल्य घटा वादयन नेत्रादिपादपर्यंत दीप प्रदर्शयन् // ॐ सुप्रकाशो महादीपः सर्वतस्तिमिरापहः।। सबाह्यानंतरज्योतिदीतोयं प्रतिगृह्यताम् // 1 // मूलं पठित्वा ॐ भूर्भुवः स्वः / सांगाय सपरिवाराय अमुकदेवाय नमः दीपं समर्पयामि। इति पठित्वा देवस्य दक्षिणभाग निधाय ततः शंखजलमुत्सृज्य मध्यमांगुष्ठलमा / दीपमुद्रां प्रदर्शयेत् // इति दीपम् // 29 // ततो देवस्याये देवदहिगतो वा जलेन चतरत्र मण्डलं कृत्वा स्वादिनिर्मितं भोजनपात्र 30-4091060 1 धूपयेद्दक्षहस्तेन देवता नाभिदेशतः / जलपुष्पांजाल दद्यादीपदानमतीदृशम् // 2 // मवाक्षगणां संख्यांकस्तताभेनं मसूत्रजः / वर्ती कृत्वा घृतनैव दीपं तत्र प्रदापयत् / / ॐकारेण गौतमीये दक्षिणं तु परियाप वाम चेपानधारंपत् / अभोम्यं तद्भवलं पानीयं च सुरोपमम् // For Private And Personal Use Only