________________ Shri Mahavir Jain Aradhana Kendra www.kobatrm.org Acharya Shri Kalassagarsun Gyanmandir बिलँरयमभवपनदथतणटेंडटर्जेंछंचधैंगसकोंआँऑपाललँकऊँउँईइँआँों इत्येकाधिकपंचाशदिलोममातृकामुच्चार्य मूले न नमः इति मंत्रेण शंखे जलमापूर्य ॐ मोममंडलाय पोडशकलात्मने अमुकपात्रामृताय नमः इति गंधादिभिः संपूज्य जले पोडश चन्द्र कलाः पूजयेत् तथा च ॐ अं अमृतायै नमः / ॐ औं मानदायै नमः 2 ॐ ई पूपायै नमः 3 ॐ ई तुष्टयै नमः 4 ॐ उँ पुष्टचै नमः ५ॐ ॐ वृत्त्यै नमः 6 ॐ धृत्यै नमः 7 0 शशिन्यै नमः 8 ॐ D चन्द्रिकाय नमः 1. ॐ लं, कात्यै नमः 10 ॐ वर ज्योत्स्नायै नमः 11 ॐ ऐं श्रियै नमः 12 ॐ ओं प्रीत्यै नमः 13 ॐ औं अंगदायै नमः 14 ॐ अं पूर्णायै नमः 15 ॐ तः पूर्णामृतायै नमः 16 इति संपूज्याभिमंत्रयेत् / तथा च-ॐ शंखादौ चन्द्रदेवत्यं कुक्षी वरुणंदवता / / पृष्ठे प्रजापतिश्चैवमये गङ्गा सर स्वती // 1 // त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया॥शंखे तिष्ठति विप्रेन्द्र तस्माच्छखं प्रपूजयेत्॥२॥ इत्यभिमंत्र्य प्रार्थयेत् / तथा चNIॐ त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे // निर्मितः सर्वदेवैश्च पांचजन्य नमोस्तु ते // 1 // इति संपार्थ्य ॐ पांचजन्याय विम हे पावमानाय धीमहि तन्नः शंखः प्रचोदयात् // इति शंखगायत्रीमष्टधा जपित्वा शंखमुद्राः प्रदर्शयेत् इति शंखस्थापनम् / ततो देव स्याये आर्थ्य देवदक्षिणतः प्रोक्षणीपात्रं च एवमेव विधिना संस्थापयेत् / (शिवसूव्र्चने शंखस्थाने ताम्रादिपात्रं स्थापयेत) इति त्रिरश यस्थापनम् // ततो विशेषा_वामतः श्रीपात्रम् 1 गुरुपात्रम् 2 देवपात्रम् 3 शक्तिपात्रम् 4 योगिनीपात्रम् 5 भोगपात्रम् 6 वीर पात्रम् 7 आत्मपात्रम् 8 बलिपात्रम् 9 एतानि नवपात्राणि पूर्ववत् संस्थाप्य दक्षिणे पाद्यााचमनीयमधुपर्का इति चत्वारि पात्राणि १-आदी कुंभ तथा शंख श्रीपात्रं शक्तिपात्रकम् / गुरुपात्रं वीरपाबं बलिपात्रं तवैव च / For Private And Personal Use Only