________________ Shri Mahavir Jain Aradhana Kendra www.kobairt.org Acharya Shri Kalassagarsun Gyanmandir मं. म. // 48 // पू०ख० 1 सन्दे०प० तरं०१ पूववत् संस्थापयेत् / अशक्तश्चेरुवारत्मबलिभोगा इति पंच पात्राणि पाद्याद्युपचारार्थमेकं वा पात्रं स्थापयेत् / तत्राप्यशक्तश्चेत्तदैकमे- व शंख संस्थापयेत् // अथ धंटास्थापनम् // देवदक्षिणतः घंटा संस्थाप्य नांद कत्या पूजयेत् तद्यथा-ॐ भूर्भुवः स्वः गरुडाय नमः आवाहयामि सर्वोपचारार्थ गंधाक्षतपुष्पाणि समर्पयामि नमस्करोमि इत्याबाह्य “जगद्धूनिमंत्रमातः स्वाहा” इति मंत्रण घंटास्थितगरु कई घंटां च मपृज्य गरुडमुद्रां प्रदर्शयेत् / इति घंटास्थापनम् / / ततः गंधाक्षतपुष्पादीश्च पूजोपकरणार्थ स्वदक्षिणपार्थ संस्थाप्य मूलेन नमः इति जलेन प्रोक्ष्य जलार्थ बृहत्पात्रं व्यजनं छत्रादर्शचामराणि च स्वबामे स्थापयेत् // अथाखंडदीपस्थापनम् // देवस्य दक्षिणभागे धृतदीपं वामे तैलदीपं च स्थापयेत् / तत्र क्रमः। दीपपात्रं गोघृतेन तैलेन वाऽऽपुर्य मंत्रवर्णतंतुभिर्वति निक्षिप्य प्रणवेन प्रज्वाल्य सुदर्शन मंत्रेण धृतदीपं पूजयेत् / तत्र मंत्रः "ॐ राँरी 6₹रः ॐ सहस्रार हूं फट् स्वाहा” इति मंत्रेण गंधपुष्पान्यां संपूजयेत्। तैलदीपं पाशुपताख मित्रेण पूजयेत्। तत्र मंत्रः-"ॐ श्ला पशु हुँ फट् स्वाहा” इति मंत्रेण गंधपुष्पान्यां संपूजयेत् / इति संपूज्य हस्तव्येन दीपशिखां स्पृष्ट्वा मंत्र पठेत् / / तथा च "ॐ घोराय घोरतमाय महारौद्राय वीरभद्राय ज्वालामालिने सर्वदृष्टोपसंह हूँ फट् स्वाहा” इति भत्रं पठित्या पश्चान निज आत्मने समय ततो वाकायचित्तशोधनं कुर्यात् / ॐ हूँ फट् स्वाहेति मुखे / ॐ रक्षरक्ष हूं फट् स्वाहेति हृदि हस्त दत्त्वात्मरक्षां विधाय (आम्) इति मंत्रेण चंदनपुष्पाणि कराभ्यां मर्दयित्वा पप्पाक्षतानादाय॥ते सर्वे विलयं यांतु ये मां हिंसंति हिंसकाः 1 आगमार्थ तु देवानां गमनार्थ तु रक्षसाम् घंटानादं प्रफुति पश्चाद् घंटां प्रपूजयेत् // 2 दीपं वृतपुतं दक्षे तैलयुक्तं च वामतः / दकिंग च सितां वति वामतो रक्तवर्तिकाम् // // // For Private And Personal Use Only