________________ Shri Mahavir Jain Aradhana Kendra www.kobairm.org Acharya Shri Kalassagarsun Gyanmandir 15 मं० म० दिना भूषयित्वा मूलेन. नमः इति मंत्रेणापूर्य ॐ भुभूवः स्वः वरुण इहागच्छ इह तिष्ठ इति वरुणमावाह्य तन्मध्ये स्वेष्टदेवतां पू० ख०१ // 47 // ध्यात्वा गंधाक्षतपुष्पैः संपूजयेत् // इति कलशस्थापनप्रयोगः 1 ( अथ त्रिरयस्थापनं तत्रादौ शंखस्थापनम् ) देवया / सदे०प० मतः त्रिकोणमंडलं कृत्वा जलेन प्रोक्ष्य त्रिकोणांतर्मायां विलिख्य ॐ ह्रीं आधारशक्त्यै नमः इति मंत्रेण संपूजयेत् ततःतरं मूलेन फट् इति त्रिपदमाचार प्रक्षाल्य त्रिकोणमध्ये संस्थाप्य ॐ मं वह्निमण्डलाय दशकलात्मने अमुकपात्रासनाय नमः इत्याधारं संपूज्य आधारे पूर्वादिषु दशानिकलाः पूजयेत / तथा च / ॐ यं धूम्रार्चिषे नमः। ॐरं ऊष्मायै नमः २ॐ लं ज्वलिन्यै नमः 3 ॐ वं ज्वालिन्यै नमः 4 ॐ शं विष्फुलिङ्गिन्यै नमः 5 ॐ षं सुश्रिय नमः 6 ॐ सं सुरूपायै नमः 7 ॐ हं कपिलायै नमः 8 Nॐ लं हव्यवाहायै नमः 9 ॐ शं कव्यवाहायै नमः१० इति पूजयेत् / ततः / ॐ क्लीं महाजलचराय हुं फट् स्वाहा पांचजन्याय नमः। इति मंत्रेण क्षालितं शंखमाधारोपरि संस्थाप्य ॐ अं सूर्यमंडलाय द्वादशकलात्मने अमुकपात्राय नमः इति संखं संपूज्य पात्रे स्वायादि / प्रादक्षिण्येन द्वादश सूर्य्यकलाः पूजयेत् / तथा च-ॐ कभं तपिन्यै नमः 1 ॐ खंब तापिन्यै नमः 2 ॐ गं धूम्रायै नमः 3 ॐ पंप मरीच्यै नमः 4 ॐ हुंनं ज्यालिन्यै नमः ५ॐ चंध रुच्यै नमः 6 ॐ छंद मुषुम्नायै नमः 7 ॐ जखं भोगदायै नमः 8 ॐ झंतं / विश्वायै नमः 9 ॐ अंणं बोधिन्यै नमः 10 ॐ टंडं धारिण्यै नमः 11 ॐ ठंड क्षमायै नमः 12 इति पूजयेत् ततः ॐ अॅलॅहॅशमैं SIL 1 वामे शंखं प्रतिष्ठाप्य मध्ये चायं प्रकल्पयेत् / दक्षिणे प्रोक्षणीपात्रमयंत्रयं विकल्पयेत् // दृष्ट्वार्धपात्रं देवेशि ब्रह्माद्या देवताः सदा / नृत्याते सर्वयोगिन्यः Kal प्रीताः सिद्धिं ददत्यपि / 2 माया-ही। For Private And Personal Use Only