________________ Shri Mahavir Jain Aradhana Kendra www.kobatrm.org Acharya Shri Kailassagarsur Gyanmandir ॐनमः 3 ॐ कू कूर्माय नमः 4 ॐ अं अनंताय नमः५ ॐ पृ पृथिव्यै नमः६ ॐक्षा क्षीरसागराय नमः७ ॐरं रत्नदीपाय नमः ॐ रं रत्नमंडपाय नमः९ ॐ कं कल्पवृक्षाय नमः 10 ॐ रं रत्नवेदिकायै नमः ११ॐ रं रत्नसिंहासनाय नमः 12 आमेन्याम्-ॐ धर्माय नमः 13 नैर्ऋत्याम्-ॐ ज्ञां ज्ञानाय नमः 14 वायव्याम्-ॐ बैं वैराज्ञाय नमः १५ऐशान्याम्-ॐ ऐं ऐश्वर्याय नमः 16 // el पूर्वे-ॐ अं अधर्माय नमः 17 दक्षिणे-ॐ अं अज्ञानाय नमः 18 पश्चिमे-ॐ अं अबैराज्ञाय नमः 19. उत्तरे-ॐ अं अनैश्चर्याय ना नमः 20 पनः पीठमध्ये-ॐ आँ आनंदकंदाय नमः 21 ॐ से सविनालाय नमः 22 ॐ सं सर्वतत्त्वकमलासनाय नमः 23 ॐ प्रकृतिमयपत्रेभ्यो नमः 24 ॐ विं विकारमयकेसरेत्यो नमः 25 ॐ पं पञ्चाशद्वर्णाढ्यकर्णिकात्यो नमः 26 ॐ अं अर्क मंडलाय द्वादशकलात्मने नमः 27 ॐ सों सोममंडलाय षोडशकलात्मने नमः 28 ॐ वं वह्निमंडलाय दशकलान्मने नमः 29/ ॐ सत्त्वाय नमः 30 ॐ 2 रजसे नमः 31 ॐ तं तमसे नमः 32 ॐ आँ आत्मने नमः 33 ॐ पं परमात्मने नमः 34 ॐ अं अंतरात्मने नमः 35 ॐ ह्रीं ज्ञानात्मने नमः 36 ॐ मं मायातत्त्वाय नमः 37 ॐ के कलातत्त्वाय नमः 38 ॐ विं विद्यातत्त्वाय नमः 39 ॐ परतत्त्वाय नमः 40 इति पीठदेवताः संस्थाप्य प्रयोगोक्तनवपीठशक्तीः पूजयेत् // अथ यात्रा साधनप्रयोगः // (तत्रादौ कलशस्थापनप्रयोगः) देवदक्षिणतः त्रिकोणं मंडलं त्या जलेन प्रोक्ष्य त्रिकोणांतर्मायां (ह्रीं) विलिख्य / ॐ ह्रीं आधारशक्त्यै नमः इति मंत्रे संपूज्य मूलेन फट् इति मंत्रेण त्रिपदाधारं प्रक्षाल्य त्रिकोणमध्ये संस्थाप्य मूलेन नमः इति संपूजयेत् / ततः सुदर्शनायाखाये फट् इति मंत्रेण ताम्रादिकलशं प्रक्षाल्य आधारोपारि हस्तव्येन संस्थाप्य रक्तवस्त्रमाल्या For Private And Personal Use Only