________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kalassagarsuri Gyanmandir स्वाहा // 3 // इति त्रिराचम्य मूलेन प्राणानायम्य ऋप्यादिकरांगन्यासौ कृत्वा मूलेन जलं संवीक्ष्य अस्त्राय फट् इति संप्रोक्ष्य अनेनैव दर्भेण भंताड्य कवचाय हुम् इत्यायुक्ष्य तज्जलेन कुंभमुद्रया मुर्दिन सिंचेत् // ततो वामपाणी दक्षेण तीर्थजल मादाय हृदयादिपडंगमंत्रेणाभिमध्य नद्रालितोदकबिंदुभिर्दशहस्तेन हृदयादिषडंगन्यासमंत्रद्वारा पद्भिः शिरमि मार्जयेत् // 6 // पुनः ॐ आं हां व्योमव्यापिने नमः इति मार्जयेत् // 7 // ॐ सद्योजातंप्रपद्यामिसद्योजातायवैनमः भवभवेनातिभवेभवस्यमांभवोद्भवाय नमः॥ 8 // ॐ वामदेवाय नमः / ज्येष्टाय नमः / श्रेष्ठाय नमः / रुद्राय नमः / कालाय नमः / कलविकरणाय नमः / बलाय नमः। बलविकरणाय नमः / बलप्रमथनाय नमः / सर्वभूतदमनाय नमः / मनोन्मनाय नमः // 5 // ॐ अधोरेयोथघोरेन्योघोरघोरतत्यः शयःशर्वशवायोनमस्तेअस्तुरुद्ररूपेभ्यः॥१०॥ ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् // 11 // ॐ ईशानः / सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोधिपतिर्ब्रह्मा शिवो मेस्तु मदाशिवोम् // ओ३म हाँह्रींहमूलमंत्रैश्च एतमर्जियेत् / वामहस्तस्थजलं वामनासासमीपमानीय इडया देहांतरादाकृष्यपापौधं प्रक्षाल्य कृष्णवर्ण तदुदकं दक्षिणया विरेच्य वामह स्तस्थं दक्षिणेनादाय पुरःकल्पितबज्रशिलायामस्वमंत्रेण क्रोधादास्फालयेत् // ततः पूर्ववदाचम्य करांगन्यासौ कृत्वा | अर्घपात्रे जलं कृत्वा तदादाय मूलमुच्चार्य शिवरूपाय सूर्याय इममर्य स्वाहा इति विरयं दत्वा मूलेनोपस्थाय गायत्रीमूलमंत्र / जपेत् // गायत्रीमंत्रो यथा-ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् // इति गायत्रीमष्टाविंशतिमष्टोत्तरशतं वा मूलं च संजप्य जपं निवेद्य नमस्कुर्यात् // इति तांत्रिकसंध्याप्रयोगः // अथ द्वारपूजाप्रयोगः॥ पूजागृहद्वारमागत्यास्त्राय फडिति द्वार For Private And Personal Use Only