________________ Shiv a Aradhana Kendra Acharya Shri Kalassagarsun Gyanmandir मं० म०पयःपानहविष्यान्नेनैकभुक्तिवतम् / पुरश्चरणात् पूर्वदिने स्वदेहशुद्ध्यर्थ पुरश्चरणाधिकारप्राप्त्यत्यर्थ चायुतगायत्रीजपं कुर्य्यात् // पू० खं० 1 तथा च देशकालौ संकीर्त्य ज्ञाताज्ञातपापक्षयार्थ करिष्यमाणामुकदेवतापुरश्चरणाधिकारार्थममुकमंत्रेग सिध्यर्थं च गायत्र्ययुतज ॥३७॥यापार सन्दे०प० छपमहं करिष्ये // इति संकल्प्य गायत्र्ययुतं जपेत् / ततो गायत्र्याचार्य्यऋषि विश्वामित्रं तर्पयामि / गायत्रीछंदस्तप / तरं०४ यामि / सवितारं देवं तर्पयामि // इति तर्पणं कुर्यात् / ततस्तस्यां रात्री देवतोपास्ती शुभाशुभस्वमं विचारयेत् / तथा च स्नानादिकं कृत्वा हरिपादांबुजं स्मृत्वा कुशासनादिशय्यायां यथासुखं स्थित्वा वृषभध्वजं प्रार्थयेत / तत्र मंत्र:-ॐ भगबन्दे| नवदेवेश शूलभूटषवाहन // इष्टानिष्टं समाचक्ष्व मम सुतस्य शाश्वत // ॥ॐ नमोऽजाय त्रिनेत्राय पिंगलाय महात्मने // वामाय विश्वरूपाय स्वमाधिपतये नमः // 2 // स्वप्ने कथय मे तथ्यं सर्वकार्यवशेषतः // क्रियासिद्धिं विधास्यामि त्वत्प्रसादान्महेश्वर // 3 // इति मंत्रणाष्टोत्तरशतवारं शिवं प्रार्थ्य निद्रां कुर्य्यात्।ततः निशि दृष्टं स्वप्नं प्रातर्गुरवे विनिवेदयेत्॥अथ वा स्वयं य॑मं विचारयेत् ॥इति | 1 देवीभागाते-यस्य कस्यापि मत्रस्य पुरश्चरणमारभेत / व्याहृतित्रयसंयुक्तां गायत्रीं चायुतं जपेत् / / नृसिंहावराहणां तांत्रिक वैदिकं तथा / विना नया तु] |गायत्रीं तत्सर्व निष्फलं भवेत् // २लिंग चन्द्रायोरिच भारती नाहीं गुरुम् / रक्ताधितरणं युद्धे जयोनल समचनम् // शिखिहंसरांगावे रथे स्थानं च मोहनम् / आरोहणं सत्य धरा लाभच निम्नगा // प्रासादः स्पन्दनः पद्म छत्रं कन्या द्रुमः फली / नागो दापो हयः पुष्पं वृषभोश्वश्च पर्वतः।। सुरावटो ग्रहास्तारा नारी सूर्योदयोप्सराः / दर्ग्यशैल / / विमानानामा रोहो गगने गमः // मयमांसादनं विटालेपो मधिरसेचनम् / ध्योदनादनं राज्याभिषेको गोवृषध्वनाः // सिंहः सिंहासनं शंखो वादि रोवना देभिः / // 37 // चन्दन तर्पणे चैषां स्वप्ने संदर्शन शुभम् / / तैलाभ्यक्तः कृष्णवर्णों नमोनागर्तवायसौ / शुष्ककंटकिवृक्षश्च चांडालो दीकंधरः // प्रासादस्तलहीन नते स्वप्ने / शुभावहाः // इति विचारयेत् // For Private And Personal Use Only