________________ Shri Mahavir Jain Aradhana Kendra www.kobalrm.org Acharya Shri Kailassagarsun Gyanmandir दर्पणेन प्रकाशयेत् // फलदः पुत्रवान्मर्त्यस्तांबूलात्स्वर्गमाप्नुयात॥ 25 // प्रदक्षिणं तु यः कुर्यात्पापं हंति पदेपदे // दण्डप्रणामं यः क-देवमद्दिश्य सन्निधौ // 26 // वर्षाणि वसते स्वर्गे देहांत रेणुभंख्यया // स्तोत्रेण दिव्यदेहोपि बाग्मी भवति तत्क्षणात्॥२७॥ al पुराणपठनेनैव सर्वपापक्षयो भवेत् // 28 // अथ सर्वदेवतापूजनोपयोगितिथ्यादिकम् // चत्रे शुक्लचतुर्दश्यां दमनैः पूजयेद्धरम् // नारायणं तु द्वादश्यामष्टम्यां गिरिनंदिनीम् ॥सप्तम्यां भास्करं देवं चतुर्थां गणनायकम् / एवं तत्तत्तिथौ तंतं पवित्रैः श्रावणर्चयेत् // माघ / कृष्णचतुर्दश्यां विशेषाच्छिवपूजनम्।आश्विनाद्यनवाहेषु दुर्गापूजा यथाविधि // गोपालं पूजयेद्विद्वान्नभःकृष्णाष्टमीदिने / रामं चैत्रसिते पक्ष नवम्यामर्चयेत्सुधीः॥वैशाखाद्यचतुर्दश्यां नरसिंहं प्रपूजयेतायजेच्छुक्चतुझं तु गणेशं चाद्रमाययोः॥महालक्ष्मी यजेद्विद्वान् भाद्रकृष्णाष्टमी दिने। माघस्य शुक्लसप्तम्यां विशेषादिननायकम् // या काचित्सप्तमी शुक्ला रविवारयुता यदि / तस्यां दिनेशं संपूज्य दद्यादयं पुरोदितम // // अथ सर्वमंत्रानुष्ठानोपयोगिप्रारम्भात्पूर्वकत्यम् // तत्रादौ चन्द्रतारादिबलान्विते सुदिने सुमुहूर्ते तीर्थपुण्यक्षेत्रनिर्जनस्थाना al दावनुष्ठानयोग्यभूमिपरिग्रहणं कृत्वा तत्र मार्जनदहनखननसंप्लावनादिभिः स्मृत्युक्तैः शोधनोपायैः शुद्धिं संपाद्य जपस्थानस्य चतु दिक्षु कोशं कोशद्वयं वा क्षेत्रं चतुरस्रमाहारादिविहारार्थ परिकल्प्य जपस्थानभूमौ कूर्मशोधनं कुर्य्यात् // ततः पुरश्चरणात प्राक् तृतीय। दिवसे क्षौरादिकं विधाय प्रायश्चित्तांगविष्णुपूजाविष्णुतर्पणविष्णुश्राद्धं होमं चांद्रायणादिवतं च कुर्यात् // व्रताशक्तौ गोदानं द्रव्य ॐ दानं च कुर्यात् // सर्वकर्मणामशक्ती प्रायश्चित्तांगपंचगव्यप्राशनं कुर्यात् // तत्र मंत्रः // ॐ यत्त्वगस्थिगतं पापं देहे तिष्ठति मामके // प्राशनं पंचगव्यस्य दहत्वनिरिवेंधनम् // 1 // मूलं पठित्वा प्रणबेन पंचगव्यं पिबेत !! तहिने उपवासं कुर्यात् // अशक्तश्चेत 10 For Private And Personal Use Only