SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहेमचन्द्राचार्यग्रन्थावली. (२१) पुरः स्फुरति गौतमी चटुलभङ्गरगजल , स्फुटत्कुमुदकुमलाकुलितचक्रचक्राङ्किता । पयःप्लवनसङ्कुचन्नलिनकोशसन्दर्शना ____ निशागमनसंभ्रमाञ्चलचकोरसङ्घाश्रिता ॥१॥ अपि चस्फटिकमणिरुचस्तटे तटिन्याः कमलभुजो विलसन्ति तापसेन्द्राः । बहुलधृतघृणा द्रुमान्तरान्त ___स्तदनुचरा विचरन्ति राजहंसाः ॥ २ ॥ अपि च-- स्फुटमनुतटमेतत्कन्दलीकन्दलीनं मुनिजनकरगर्भग्रासनिस्त्रासमास्ते । हरितहरिणयूथं श्यामलालोलनेत्रै-- नलिनचरमधूचां भृङ्गिकाभ्रान्तिदायि : ३॥ अपि तुमृदुपवनवेल्लत्पल्लवोत्रासितानां . हरितरुचिनिकुञ्ज मञ्जुलं वझुलानाम् । अनुतटघटितानां पेशलैरिन्द्रनीलः ___कलयति किल शोभाविभ्रमं कुटिमानाम् ॥४॥ कनककमलधूलीधूसरा राजहंसा __विदधनि च सुपर्णस्वर्णवर्ण तटस्थाः । जलमपि न पिबन्तः प्रेक्ष्य चैतांस्त्यजन्ति स्थलमितनिचुलानां वायुवेगा भुजङ्गाः ॥५॥ मपि चइह कचलोपसमूहा निर्भरकरुणारसैभरिताः। भ्रमयन्तश्चमराली मन्दं मन्दं पदं दधति ॥६॥ For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy