________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीमचन्द्राचार्यग्रन्थावली. (१३) अपि चविकसितमुखपद्मा सद्म विद्यागणानां
हसितविजितपु ल्ल मल्लिकावु ड्मलश्रीः । अचकथदथ राज्ञे सर्वविज्ञेयधात्रे
परिजनमनवा स्वमवृत्तान्तमेनम् ।। २॥ श्रीसारस्वतमण्डनस्य विदुषां सन्तोषदस्यानुजे
चातुर्योचितकाव्यमण्डनधृतभ्रातृत्वसंराजिते । श्रीमन्मण्डनविन्दुना विरचिते श्रीमालवंशेन्दुना
चम्पूमण्डननामनीह पटलो ग्रन्थे तृतीयोऽभवत् ।।
राजापि चिरं स्वगतं विचिन्त्यापि प्रतीत्येकं नवमाचार्यत्रर्यमाकार्य तदागतं स्वमार्थमथ कथयति स्म विस्मितमना बहुनाऽऽदरेण । आवायर्योऽपि विचार्य स्वमकार्य चिरं दथ्यो निमीलितनयनकमलः,संकुचितनिर्वातकुमुदकुड्मलो हूद इव निश्चलो निस्तरङ्गतया, विवेकाविवेकक्षीरनीरभरपृथक्करणप्रवीणसविनोदमनोरूपविलसद्राजहंसः, रत्नाकर इव निर्मलतरविचारचारुरत्नभूषितगर्भगृढसारो नानामतिसरित्समूहमोहनप्रौटः, चन्द्रकान्त इव निर्मलकान्तिः सज्जनवचनपूर्णचन्द्रसन्तोषतूर्णद्रवत्करुणारससन्दोहः, तापमोहखिन्नजनवदनकैरवगर्भभानुजनितसंकोचमोचनपरमवचनपीयूषः पार्वणशर्वरीश इव शिवामेवमुवाच च । अपि च
शुभाय संभाव्यत एव सत्यं स्वामस्य वृत्तं भवता यदुक्तम् । - रत्नस्य संदर्शनतरतु रत्नलाभः परं ते भविता नृपालः॥१॥ अपि च
फलं किलैतत्पकट पटीयो निगद्यतेऽद्य क्षितिपानवधम् । त्रिलोकसौन्दर्यधरं पवित्रं पुत्रं भवान्प्रापयति रत्नलाभात्॥२॥ अपि च
For Private and Personal Use Only