SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१४) श्रीचम्पूमण्डनम्. अशोकचारुपसवारुणाभ्यां चक्रे कराभ्यां ललिताङ्गलिभ्याम् । अन्थि पटान्ते शकुनप्रवीणः स पूज्यमाचार्यमपूपुजच्च ॥ ३॥ ___ ततः कनककेतकीकेतकमुकुलगर्भदलद्विगुणितविमलकान्तिना वदनारविन्देनेन्दीवरसुन्दरेक्षणेन लक्षिता, तस्य भूभर्तुः पत्नी, बभूवान्तर्वत्नी, रत्नगर्भा इवानर्थ्यरत्नगर्भभूषिता अन्तनिलीनपीनरत्नगुणादभ्रविभ्रममयी,शरन्निशा इव उन्निद्रमुखचन्द्रमण्डलकिरणमण्डलीप्रोज्ज्वलीकृतोच्चञ्चुकुचयुगलतुन्दिलनिश्चलचकोरयुग्मसङ्गमशोभमाना, अलसगमना, त्रिभुवनभरधरगर्भोद्वहनप्रयत्नभारभङ्गरमध्यप्रदेशा, विशाललोललोचनकमलानुमितामितविक्लवा, घनसारवल्लीवान्तीनघनसारपूर्णगौरवा, परिमललुब्धमिवानिलमिलनक्षुब्धमिन्द्रनीलसुनीलमलियुगलं सुविभ्रमवद् भ्रमरद्वन्दं वहन्ती, समस्तवस्तुप्रार्थनासफलितमनोरथा सती; अप्राप्य वस्तुकथापि कर्णान्तराले नासीत्तस्याः । तदपि दोहदार्थमेवं समर्थयति स्म विस्मितस्य राज्ञः सुज्ञस्य पुरस्तात् । धव-खदिर-धन्वन-पलास-पनस-तिनिस - तिन्दुक-तिलक-बिभीतक-भल्लातक-कम्पिल्ल-बिल्व--कदम्ब-राजकदम्ब तुङ्ग-नागरङ्ग-पुन्नाग--सिन्दुवार-वरण--कर्णिकार-सहकार काञ्चनार-काश्चन-मुचुकुन्द-मकरन्द-प्रियाल-शाल-सरलरक्तफल-नक्तमालविशालच्छायासु, स्यन्दमानामन्दमकरन्दलवोत्कुल्लवनमल्लिकाकुञ्जलीनसमुज्जृम्भितमञ्जुलगुञ्जरञ्जितनिश्चलहरिणयुथासु, द्विरदमदभ्रान्तभ्रमरभरचरणाघातजारतनिझरीतीरकरञ्जमञ्जरीरजःपाण्डुरितशिखण्डिमण्डलीषु, निष्काननत्वात् सदाफलबदरिकातलपतितबदरपटलपटुतरेखीफलमुदितमुनिकन्यासु वन्यासु रिरंसुरहम् । अपि चभूपतिः स मुमुदे कुमुदाक्षीदोहदेन यतिसूनुशंसिना।। अकुरो मरुवकस्य धरान्तर्लक्ष्यते परिमलेन धरण्याः ॥१॥ For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy