________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
(१०) श्रीचम्पूमण्डनम्. रवरमणकरासङ्गमोदं वहन्त्य एव नित्य
पुरयुक्तयो रेजुर्गेहे सरस्थो नलिन्यः ॥१॥
अथ प्राप्तो निदाघकालः काल इव पथिकविशाललोचनानाम् , आलानमिव विषमवारणस्य, क्षीणबलहेतुः, तृषाकुलानि वनचरकुलानि मृगजलनदीजललोलुपानि लुब्धक इव निपातयन् , द्रुतं द्रुतं द्रुतशातकुम्भरसप्रणालिकामिवांशुमालिकां विस्तारयन् सुवर्णकार इव, समस्तजलाशयशोषितजलो वडवानल इव जलनिधिमवमत्य आयातः, शीतलानपि मलयाचलानिलान् अङ्गसङ्गेनानलनिभान्कुर्वन् विरहानलतप्तो विरहीव, खदिराङ्गारस्फुलिङ्गकणनिभान्यभीक्ष्णं तीक्ष्णदाहानि कामिनो हाररत्नानि दीपयन् दीपिका इव, ज्वलन्तीदिशो दर्शयन् पथिकजनं वनखण्डवहिरिव.पृथकटाहसमान जलाशयाप्रकटतटान्स्फुटीकुर्वन् किश्चिदवशिष्टजलान् चुल्लीज्वलन इव ।
तस्मिन्काले दाहमपनेतुं शिवादेव्या सह समुद्रविजयो नाम राजा जलयानपत्रबहुलच्छायमतुच्छाच्छजलं क्रीडातडागमवगादुमगमत् , अनुचरीणां सुन्दरीणां लीलाचलच्चरणमणिनूपुरनिःस्वानानाकर्ण्य सन्जीकृतकर्णपुटानि बालमरालकुलानि दधानं मुखं समागतान्यहंसधिया प्रत्युद्गमनधृतचापलानि, विलासिनीनां लीलाकमलभ्रमणानिवारितानां मुखपरिमलवितानां रोलम्बानां पटलान्युपरीन्द्रनीलकान्तीनि समालोक्य जलदमण्डलभियोड्डीनकलहंसकुलम् , परस्परं कुरङ्गलोचनानां सेचनारकमलास्फालनसमुच्छलितम् , कल्लोलविक्षालितनयनोत्पलकज्जलसुनीलकान्ति कालिन्दीजलमिव जलं दधानम् , राजयन्तं यदुराजमिव कान्तामण्डलान्तरालगतं तल्लोचनाञ्चलसंवलितं श्यामलम् ।
For Private and Personal Use Only