________________
Shri Mahavir Jain Aradhana Kendra
( ४ )
अन्यच्च
श्री चम्पूमण्डनम्.
दुर्गाण्यदुर्गाणि कृतानि येन तुरङ्गमाणां खुरघट्टनेन ।
पुराण्यरण्यान्यरिभूभृतां च
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रयाणनिः शाणभियागतानाम् ||३||
अद्यापि गायन्ति यशांसि यस्यमहीपते भूमिपुरन्दरस्य । कृपाणवज्रेण विदारिताना
मालोक्य पक्षान्परभूधराणाम् ॥ ४ ॥ सकलसामन्तसेनाचक्राक्रमणसुविक्रमेण तेन सह सहजकोपकोपितः कोपि नाभूदरातिः सङ्ग्रामेच्छुः नवखण्डमण्ड - लदलमण्डितकनकगिरिशिखर केसरपुञ्ज भासिनि भूत्रलयकुवलये । भोगचञ्चचञ्चरीकेण, विमल यशोविनाशिततमोराशिविशदीकृतदिग्वधूवदनकैरवसमूहेन कैरविणीधवेन निजकरवज्रपञ्जरनिर्जरीकृतशरणागतच कोरकुलदुःखभञ्जनेन, स्वकरसमर्पितामितधनधनदीकृतयाचकलोकपिनाकपाणिना धनुर्धरेण, तेन शिवादेवीति नाम्ना शिवस्वरूपा पतिव्रताssर्या भार्या परिणीता ||
अपि च
अन्यच
श्यामलकमलद्वितयं कनकघटाविन्द्रनीलनीलमुखौ | घटितौ काञ्चनवल्ल्यां कल्याणमयीति सा देवी ॥१॥
तस्यास्त्रपां लाजकुली कुलीनगुणान्वितायाः किमुशिक्षतेस्म ।
तया विनीतत्वमघारि तत्त्वात्
कथं लताभ्यः फलसंनताभ्यः ॥ विकचकमलविमलकान्तिवदनारविन्दमन्दीकृतेन्दुमण्डल,
For Private and Personal Use Only