SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ( ४ ) अन्यच्च श्री चम्पूमण्डनम्. दुर्गाण्यदुर्गाणि कृतानि येन तुरङ्गमाणां खुरघट्टनेन । पुराण्यरण्यान्यरिभूभृतां च www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रयाणनिः शाणभियागतानाम् ||३|| अद्यापि गायन्ति यशांसि यस्यमहीपते भूमिपुरन्दरस्य । कृपाणवज्रेण विदारिताना मालोक्य पक्षान्परभूधराणाम् ॥ ४ ॥ सकलसामन्तसेनाचक्राक्रमणसुविक्रमेण तेन सह सहजकोपकोपितः कोपि नाभूदरातिः सङ्ग्रामेच्छुः नवखण्डमण्ड - लदलमण्डितकनकगिरिशिखर केसरपुञ्ज भासिनि भूत्रलयकुवलये । भोगचञ्चचञ्चरीकेण, विमल यशोविनाशिततमोराशिविशदीकृतदिग्वधूवदनकैरवसमूहेन कैरविणीधवेन निजकरवज्रपञ्जरनिर्जरीकृतशरणागतच कोरकुलदुःखभञ्जनेन, स्वकरसमर्पितामितधनधनदीकृतयाचकलोकपिनाकपाणिना धनुर्धरेण, तेन शिवादेवीति नाम्ना शिवस्वरूपा पतिव्रताssर्या भार्या परिणीता || अपि च अन्यच श्यामलकमलद्वितयं कनकघटाविन्द्रनीलनीलमुखौ | घटितौ काञ्चनवल्ल्यां कल्याणमयीति सा देवी ॥१॥ तस्यास्त्रपां लाजकुली कुलीनगुणान्वितायाः किमुशिक्षतेस्म । तया विनीतत्वमघारि तत्त्वात् कथं लताभ्यः फलसंनताभ्यः ॥ विकचकमलविमलकान्तिवदनारविन्दमन्दीकृतेन्दुमण्डल, For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy