________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यग्रन्थावली. (३ ) सतयः पाणिनश्च । यत्र तडागाः सदा सवनाः पुरप्रान्तभूमयश्च । यत्र क्रीडामयूराः सकलापाः पौराश्च । यत्र सशालानि गृहाणि बनानि च । यत्र सवारणानि गजमन्दिराणि राजद्वाराणि च । नमदो गजेन्द्रेषु, न तु पौरेषु । यत्र त्रुटिर्गान्धिकहट्टेषु, न तु
मी । यत्र हृदयभेदो मुक्ताफलेषु, न तु नागरेषु । यत्र भङ्गो । सिनीभ्रूवल्लरीषु, न तु शूरेषु । यत्र चाञ्चल्यं सुन्दरीणां क्षेषु, न तु पौरहृदयेषु। यत्र न कोऽप्यमीअमीशब्दः, एरं बहुवचने जनानाम् । यत्र कोशो महान्सरोजवनेषु मन्दिरेषु च पौराणाम् । यत्र विनीताः पुरवासिनः कृपालुकृषीवलक्षेत्रे कलमादयश्च । यत्र जीवनदाः सदा लोकाः पयोदाश्च । यत्र सुनीलाः कृतसरित इक्षुभूमयो मरकतस्थल्यश्च प्रासादमालानाम्। यत्र ऊर्मिवत्यो नद्यः,न तु जनताः । यत्र काठिन्यं क्रीडापर्वतेषु, न च जनानां स्वान्तेषु । यत्र भयं भीतिशब्दे, न तु पौराणां मध्ये । यत्र त्रासो रत्नेषु रत्नवेदिभिरेव दृश्यते, न च कस्यापि वैरिणः। तत्रासीत्समुद्र इव गम्भीरगुणः समुद्रविजयो नाम राजा । अपि चयस्य क्षमेश्वरवरस्य सदैव कीर्ति
माकर्ण्य कर्णपुटकीकृतचित्तवृत्तिः । आनन्दतुन्दिलतया किल निश्चलं स
द्विश्वं न निश्वसिति कुड्मलिताक्षिपद्मम् ॥ १॥ किंचदण्डेन यस्य क्षयिता नृपाला
धरातलं सम्प्रति पालयन्तः। श्रियं दधुः स्नेहलिनां निकामं
मात्सर्यमुत्साय निजं बलानाम् ॥ २ ॥
For Private and Personal Use Only