________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
(४३) शशंस सकलं वृत्तं चन्द्रापीडस्य चात्मनः ॥ १०७॥ जगाद जन्मान्तरजवृत्तंश्रवणविस्मितम् । किश्चित्कृतस्मिता साथ चण्डालतनया नृपम् ॥१०८॥ चन्द्रापीडाभिधानो यश्चन्द्रः कादम्बरीसखः। अवगच्छ तमात्मानमधुना शूद्रकाहयम् ॥ १०९ ॥ शापान्तसमयः सोऽयं तवास्य च समागतः । जानीहि जननीमस्य महीवल्लभ ! मां श्रियम् ॥११०।। जातिस्मरत्वं जाबालेरविनीतोऽयमागतः । पुनर्द्रष्टुं महाश्वेतां प्रस्थितः प्रणयातुरः ॥ १११ ॥ आगताऽहममुं रो मादिष्टा श्वेतकेतुना । न चेदितोपि नीचत्वमेव यास्यति कामुकः ॥११२॥ आक्रान्तिपरिहारार्थ जातिर्जानङ्गमी च मे । तव ज्ञापयितुं नीतः सोऽयं जन्मान्तरस्थितिम् ॥११३।। इत्थमुक्त्वा नृपं लक्ष्मीरुत्पपात स्वरुच्चकैः ।। विलुम्पन्ती दिशो विद्युत्पिङ्गेन स्वाङ्गरोचिषा ॥११४॥ कादम्बरी पुरस्कृत्य कर्णान्ताकृष्टकार्मुकः । अतुदन्मदनस्तावदमुं संमोहनैः शरैः ॥ ११५॥ शुकं च शूद्रकं चाथ प्राणान्तं प्रहरिष्यतः । सहायो पदनस्यासीत्समयः सौरभोत्तरः ॥ ११६ ॥ ततः शरीरमुन्मुच्य शूद्रकस्य सुधाकरः आपदच्छोदतीरस्थं चन्द्रापीडस्य तद्वपुः ॥११७॥ तत्र कादम्बरी तस्मिन्समये काममोहिता । परिरेभे वपुस्तस्य परासोः पत्युरादरात् ॥ ११८ ॥ स तावदधुना तन्धि ! स्वैराश्लेषसुखेन ते । उज्जीवितोऽस्म्यहमिति वदन्नभवदुत्थितः ॥ ११९ ॥ सुहृत्तस्यापि शुकतां विहाय पितृगौरवात् ।
For Private and Personal Use Only