SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ४४ ) अविशञ्चन्द्रलोकस्थमात्मनो बिम्बमादिमम् ॥१२०॥ हारं स हंसदुहितुर्वहन्कण्ठे मनोहरम् । कपिञ्जलकरालम्बी वसुधामवतीर्णवान् ॥ १२१ ॥ तारापीडः समाश्लिष्य पुत्र प्रत्याप्तजीवितम् । आननन्द चिरानष्टमन्धो नेत्रमिवागतम् ॥ १२२ ॥ शुकनासस्य या प्रीतिरपूर्वा पूर्वमात्मजे । पुण्डरीकात्मनि पुनस्तत: शतगुणाऽभवत् ॥ १२३ ॥ श्रुत्वा जामातरौ मुक्तशापावुज्जीवितौ पुनः । इंसचित्ररथौ हेमकूटं निन्यतुरागतौ ॥ १२४ ॥ सुतयोरुभयोस्तत्र स्वैश्वयोचितमेव तौ। अनुकूले दिने ताभ्यामथाग्राहयतां करौ ॥ १२५ ॥ जातपहर्षो जामात्रे राज्यं चित्ररथो ददौ । इंसोऽपि यौवराज्यं स्वं पुण्डरीके न्यबीविशत् ॥ १२६ ।। इत्थं कादम्बरी दैवात्सत्यापनमनोरथा । चन्द्रं साश्रुमुखी प्राह सानुतापातमानसा ॥ १२७ ॥ सर्वे समागता यूयं नाथ ! जन्मद्वयागताः । 'पत्रलेखां न पश्यामि सखी प्रेमाणसंमिताम् (१) ॥१२८॥ इति ब्रुवाणामिन्दुस्तामवोचदमलस्मितः । प्रिये ! सा रोहिणी प्राप्ता महीमद्विरहाक्षमा ॥ १२९ ॥ विमुक्तदेहा चाच्छोदे विपदानि मे पुनः । अनुवर्तितुमैच्छन्मामन्यस्मिन्नपि जन्मनि ॥ १३० ॥ मानुषं वपुरास्थाय भूयः किंवा प्रयोजनम् । त्वमत्रास्वेति सान्त्वेन निर्गतां तां न्यवारयम् ॥१३१॥ सोऽहं सुधामये तत्र शुभे वपुषि सत्यपि । त्वत्कृते प्राप्तवानस्मि वपुरेतच्च मानुषम् ॥ १३२ ॥ इत्यं सा भर्तुराकर्ण्य वाचं मधुरपेशलाम् । For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy