________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
(४०) तस्यान्तस्तव शापान्तो भवेद्य किल वक्ष्यसि ॥ ६८॥ इन्दुरुज्जयिनीभर्तुरूपयास्यति पुत्रताम् । तस्य याहि तुरङ्गत्वं सख्या तव चरिष्यतः ॥ ६९॥ तथेति शिरसा तस्य वहन्नाज्ञां महामुनेः। मन्बा शापममुं लाभसम्भोधेरपतं जले ॥ ७० ॥ उपेत्याथ तुरङ्गस्वमुदभूवं पयोदधेः । कश्चिद् गृहीत्वा मां पादात्तारापीडाय भूपतिः ॥ ७१॥ मामिन्द्रायुधनामानं मारुतोलद्ध्यरंहसम् । तारापीडस्तनूजाय चन्द्रापीडाय दत्तवान् ।। ७२ ।। चन्द्रापीडः शशी तस्य स वैशम्पायनः सखा । शप्तस्त्वया शुकतया पुण्डरीकः प्रियो हि ते ॥ ७३ ॥ तदिदानीमहं तस्य चरितं श्वेतकेतवे । मुक्तशापो निगदितुं यास्यामीत्यगमदिवम् ।। ७४ ॥ हा नाथ ! हा त्वदापत्तिकरी जन्मान्तरेऽपि च । जीवामि हतजीवेयं इत्यात विललाप सा ।। ७५ ॥ कादम्बरी च कान्तस्य तस्य चन्द्रात्मनो वपुः । तच्छासनेन रक्षन्ती पितुः पाप न मन्दिरम् ॥ ७६ ॥ ततस्त्वरितकं नाम दूतं चित्ररथात्मजा । प्राहिणोत्पुत्रवृत्तान्तं तारापीडाय वेदितुम् ।। ७७ ।। तच्छ्रुत्वा मुतयोवृत्तं सामात्यो नृपतिः शुचा । संत्यक्तराज्यः सविधं पुत्रस्याप प्रियासखः ॥ ७८ ।। तमक्षताकृति पुनः पुत्रं दृष्ट्वा प्रजापतिः । विधूतोज्जीवनाशङ्को मेने जीवन्तमेव तम् ॥ ७९ ॥ निरीक्ष्य च स्नुषां तत्र नृपश्चित्ररथात्मजाम् । तद्रूपगुणसौभाग्याविस्मितो बहमन्यत ॥ ८ ॥ तपश्चरन्तं तं तत्र पुत्रस्योज्जीवनावधि ।
For Private and Personal Use Only