________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
( ३७ ) हा कष्टमिति हंसम्य पर्यदीदिवदात्मजः ॥ २९ ।। दृष्ट्वा तस्य दशां कष्टां सर्वे तदनुयायिनः ।। चक्रन्दुर्दारुणं शोकात्पुत्रा इव पितुः क्षये ॥३०॥ हा हताः स्मो वयं सर्व हा विधे कि कृतं गया ? | अनाचारस्तवैवायमाः पापं दुष्टतापसि ! ॥ ३१ ॥ हा नाथ ! किमिदं वृद्धी विहाय पिनराविमौ । अनाथानपि नः म त्वमधुना क्व नु गच्छसि ॥ ३२॥ क्व ते प्रसन्नमुग्वना का ते मधुरभाषिता । क्य नीतिः क्व नु पाण्डित्यं कर प्रतापः क्व वा यशः ॥३३॥ क्षितिरेषा भगवतः किं नु वैधव्यभाजनम् । क्व वा गतिमहालक्ष्म्याः कमालम्बेत भारती ।। ३४ ॥ इत्थं विलप्य बहुधा नत्र सर्वे चमूचराः । स्वैः स्वैरेवायुधैगसन्स्वयं सह मुमूर्षवः ॥ ३५ ॥ तस्मिन्नवसरे तत्र देवी चित्ररथात्मजा । पत्रलेखामुखाच्छ्रुत्वा पत्युरागमनं ध्रुवम् ॥ ३६ ।। तो पत्रलेखामालम्ब्य सख्या च मदलेखया। समागमन्महाश्वेतासंदर्शनकृतच्छला ॥ ३७ ।। तदवस्थं तमालोक्य तत्र सा पतिता भुवि । मूर्छामये मुहुर्ध्वान्ते ममज्ज मनसोज्झिता ।। ३८ ॥ ततः कादम्बरी वीतमोहा स्मेरमुखाम्बुजा । अनुयानपरा तस्थावनुन्मुक्ताश्रुलोचना ॥ ३९ ॥ दृष्ट्वा मनोरथपति देवाप्तं मातदुर्दशम् । द्रवत्स्वेदसुधाइँण परं पस्पर्श पाणिना ॥ ४० ॥ तत्करामृतसम्पर्कसञ्जातपुलकाङ्करात् । तस्याङ्गात्सहसा ज्योतिरुदभून्महदुज्वलम् ॥ ४१ ॥ दिवि तहदये देहिविकीर्णस्मितचन्द्रिकम् ।
For Private and Personal Use Only