SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३६ ) 'ढता पुण्डरीके दूरं सख्या न्यवारयम् ।। १६ ।। तस्मिन्नेव दिने रात्रावुदिते रजनीकरे । स्मरन्त्याः पुण्डरीकस्य निद्राऽभून्नेत्रयोर्न मे ॥ १७ ॥ वत्स तरुण गाढं तापितश्चित्तजन्मना । समेत्य सविधे तस्थावभूच्च हृदि मे भयम् ॥ १८ ॥ स्त्वं किमत्र ते कार्यमिति पृष्टो भिया मया । जातकम्पो जगादैवं कामार्त्तः कलिताञ्जलिः ॥ १९ ॥ क्वचित्कामः क्वचित्सोमः क्वचिन्मन्दानिलश्व माम् । तापयति चकोराक्षि ! रक्ष मां शरणागतम् ॥ २० ॥ इत्युतमर्यादामुक्ति तस्यावकर्ण्य ताम् । आत्मानमपि नाजानं ज्वलन्तीव रुपा क्षणम् ॥ २१ ॥ तत इन्दोरभिमुखा पुण्डरीकं विभाव्य तम् । आचम्य जलमादाय कामण्डलकमत्रवम् ॥ २२ ॥ यद्यहं न प्रमाद्यामि पुण्डरीकमनुव्रता । भवेत्तारापते ! सत्या भगवन्मम भारती || २३ ॥ शुकस्येव श्रुतं यस्य कामाचाराय कल्पते । सोऽयं शुभेतराचारः शुक एव भवेदिति ॥ २४ ॥ ततः स मदिरा किंवा स्वदुष्कर्मफलेन वा । पपात पादयोर्वज्रघातेनेव पराहतः || २५ || मृतस्तदैव विधिना विभा विरहार्त्तया । आयुष्मन्मित्रमाख्याहि शोचन्त्या तस्य सेनया || २६॥ इत्थमायुष्मतो मित्रवियोगप्रतिपादिनी । तदा प्रभृति शोकान्धौ तरामि हितजीविता || २७ ॥ श्रुत्वेति वृत सुहृदः स्वभावविरसं शुचा । पफाल हृदयं तस्य पद्मकोशमिवौषसा ॥ २८ ॥ तावत्पतन्तमालिङ्गन्य धारयन्ती तमाकुला । For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy