SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३५ ) महाश्वेतामुखादेनं श्रोतुं प्राप तदाश्रमम् ॥ ३ ॥ सत्रापश्यत्तरलिकाधारितां दुःखवारिधौ । मज्जन्तीं तां महाश्वेतां प्रपच्छ च पराकुलः ॥ ४ सा समाश्वसिता तेन पृष्टा च प्रेमशालिना । saat विरसं प्राह बाष्पगर्भितया गिरा ।। ५ ।। कथं वा श्रावयिष्यामि कल्याणप्रकृतेस्तव । कृतं मया कितवया कुमार ! कुशलेतरम् || ६ || पुण्डरीकेन यत्पूर्व महाभाग ! ममाभवत् । तत्तादृशमिदं चान्यदकस्मादागतं मम ॥ ७ ॥ श्रुत्वा केयूरकमुखावां पितुः प्राप्तमन्तिकम् । कादम्बपत मुमूर्च्छवि मूच्छिता ॥ ८ ॥ ततस्तव प्रयाणेन तस्यास्तापनव्याकुला । तामनापृच्छय वैराग्यादहमाश्रममागमम् ॥ ९ ॥ अथालक्षि मया कश्चिदेकाकी ब्राह्मणो युवा । आयुष्मत्सदृशाकारो भूताविष्ट इव भ्रमन् ॥ १० ॥ सज्ञातपूर्व इव मां समुपेत्य शनैर्युवा । कुर्वन्कूलंक प्रेम कामी मामिदमब्रवीत् ॥ ११ ॥ क्व तपः कठिनं वाले ! क्व वा ते कोमला तनुः । क्व वा ग्रीष्मातपो घोरः क्व वा चान्द्री कला नवा १ ॥ १२ ॥ तपसा तापयसि चेन्मृणालमृदुलं वपुः । देयं निवासलिलं देवायापि मनोभुवे ॥ १३ ॥ अथवा मोहनैरस्त्रैरवधुयैक्षवं धनुः । तपोवने तवैवास्तां वल्कली मकरध्वजः ॥ १४ ॥ ततोऽनुरूपं रमणमङ्गीकृत्य त्वमञ्जसा । सफलीकुरु तारुण्यं भूरिलावण्यभूषणम् ॥ १५ ॥ वदन्तमेवं तरुणं मदनार्त्तमहं रुषा । For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy