________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
( १९ ) महादुःखमगात्तत्र वयस्यमरणादपि ।। ९० ॥ तस्मिन्नवसरे चन्द्रबिम्बात्कश्चिद्विनिर्गतः। दिव्याकृतिः पुमान्दो| पुण्डरीकमुदक्षिपत् ॥११॥ तमादाय पुनर्गच्छन्दिवं दत्तपथः सुरैः। कृतस्मितो मामवदत्किमेतदिति विस्मिताम् ॥ ९२ ॥ वत्से ! मागाः शुचं भूयो भविताऽनेन सङ्गमः । तनुं न मुञ्च तावत्वं तपश्चर समाहिता ॥ ९३ ॥ इत्थमाश्वस्य मामिन्दुमण्डलं स पुनर्ययो । तमाश्लिष्य दृढं दोया दधदिग्व्यापिदीधितीः ।। ९४ ।। ममादाय वयस्यं क्व यासीति क्रुधान्वितः । तं दिव्यमन्वगावद्धदृढवल्कः कपिञ्जलः ॥ ९५ ॥ इत्थमुक्त्वा गते तस्मिन् दिव्ये पुंसि दृढव्रता। विश्वस्य तस्य वचनं विधृतविविधस्पृहा ॥ ९६ ॥ तपश्चरन्ती वर्तेऽत्र पित्रोः प्रेमानपेक्षिणी । सखीद्वितीया तस्यैव पत्युरुज्जीवनोत्सुका ।। ९७ ॥ इतः पूर्वमिदं वृत्तमितः किंवा भवेदिति । विधित्ति स एवं यो विलोभ्य विदधाति माम् ॥९८॥ इत्थमुक्त्वा पुनश्चापि रुदन्ती राजनन्दनः । नेत्रे विमृज्य निःसीमबाष्पे तामिदमब्रवीत् ॥ ९९ ॥ भद्रे ! त्वं मा कृथाः शोकं मरुतां न मृषा गिरः । हरदग्धोऽपि मदनो लेभे रत्या किं न पुरा ? ॥१०॥ दिव्येन केनचिदेहो दयितस्य हतो यतः । ततस्ते भविता सत्यं पुनरुज्जीवितः पतिः ॥१०॥ तामित्याश्वास्य तत्रैव विधिं सान्ध्यं विधाय च । अपृच्छत्तां पुनः शय्यामधिष्ठाय शिलामयीम् ॥१०२॥ सा ते तरलिका क्वाय सखी दुःखैकसाक्षिणी।
For Private and Personal Use Only